Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5947
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati / (1.1) Par.?
yena parārtha evaṃ matirutpannā / (1.2) Par.?
kasmāt / (1.3) Par.?
aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ / (1.4) Par.?
tatra sukumārataraṃ varṇayati / (1.5) Par.?
kecid īśvaraṃ kāraṇaṃ bruvate / (1.6) Par.?
ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ / (1.7) Par.?
īśvaraprerito gacchet svargaṃ narakam eva vā // (1.8) Par.?
apare svabhāvakāraṇakā bruvate / (2.1) Par.?
kena śuddhīkṛtā haṃsā mayūrāḥ kena citritāḥ / (2.2) Par.?
svabhāvenaiveti / (2.3) Par.?
atra sāṃkhyācāryā āhuḥ / (2.4) Par.?
nirguṇatvād īśvarasya kathaṃ saguṇāḥ prajā jāyeran / (2.5) Par.?
kathaṃ vā puruṣānnirguṇād eva / (2.6) Par.?
tasmāt prakṛter yujyate / (2.7) Par.?
yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate / (2.8) Par.?
nirguṇa īśvaraḥ saguṇānāṃ lokānāṃ tasmādutpattir ayukteti / (2.9) Par.?
anena puruṣo vyākhyātaḥ / (2.10) Par.?
tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca / (2.11) Par.?
kālaḥ pacati bhūtāni kālaḥ saṃharate jagat / (2.12) Par.?
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ // (2.13) Par.?
vyaktāvyaktapuruṣās trayaḥ padārthāstena kālo 'ntarbhūto 'sti / (3.1) Par.?
sa hi vyaktaḥ / (3.2) Par.?
sarvakartṛtvāt kālasyāpi pradhānam eva kāraṇam / (3.3) Par.?
svabhāvo 'pyatraiva līnaḥ / (3.4) Par.?
tasmāt kālo na kāraṇaṃ nāpi svabhāva iti / (3.5) Par.?
tasmāt prakṛtir eva kāraṇam / (3.6) Par.?
na prakṛteḥ kāraṇāntaram astīti / (3.7) Par.?
na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati / (3.8) Par.?
tathā ca loke rūḍhaṃ puruṣo muktaḥ puruṣaḥ saṃsaratīti ca / (3.9) Par.?
udita āha // (3.10) Par.?
Duration=0.051385164260864 secs.