Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 18.0 kathā mahāṁ avṛdhat kasya hotur ityaindraṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 2, 1, 12.0 ko vai prajāpatiḥ //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 3, 2, 8.0 tam āgataṃ pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 2, 13.0 ko 'si tvam asmīti tam atisṛjate //
ŚāṅkhĀ, 3, 5, 27.0 taṃ brahmā pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 6, 6.0 tam āha ko 'ham asmīti //
ŚāṅkhĀ, 3, 6, 8.0 kiṃ tad yatsatyam iti //
ŚāṅkhĀ, 3, 7, 2.0 tad āha kena me pauṃsnāni nāmānyāpnoṣīti //
ŚāṅkhĀ, 3, 7, 4.0 kena napuṃsakānīti //
ŚāṅkhĀ, 3, 7, 6.0 kena strīnāmānīti //
ŚāṅkhĀ, 3, 7, 8.0 kena gandhān iti //
ŚāṅkhĀ, 3, 7, 10.0 kena rūpāṇīti //
ŚāṅkhĀ, 3, 7, 12.0 kena śabdān iti //
ŚāṅkhĀ, 3, 7, 14.0 kenānnarasān iti //
ŚāṅkhĀ, 3, 7, 16.0 kena karmāṇīti //
ŚāṅkhĀ, 3, 7, 18.0 kena sukhaduḥkhe iti //
ŚāṅkhĀ, 3, 7, 20.0 kenānandaṃ ratiṃ prajātim iti //
ŚāṅkhĀ, 3, 7, 22.0 kenetyā iti //
ŚāṅkhĀ, 3, 7, 24.0 kena dhiyo vijñātavyaṃ kāmān iti //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 9, 7, 4.0 sa hovāca prāṇaḥ kiṃ me 'nnaṃ bhaviṣyatīti //
ŚāṅkhĀ, 9, 7, 6.0 kiṃ me vāso bhaviṣyatīty āpa iti hocuḥ //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //