Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vā imaṃ puruṣam udañcata // (1) Par.?
tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma // (2) Par.?
sa yathā mahān amṛtakumbhaḥ pinvamānas tiṣṭhed evaṃ haiva sa tasthau // (3) Par.?
atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena // (4) Par.?
hantāsmāccharīrād utkramāmeti // (5) Par.?
tā hoccakramuḥ // (6) Par.?
atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam // (7) Par.?
hantāham imā aśanāyāpipāsābhyām upasṛjā iti // (8) Par.?
tā hopasasṛje // (9) Par.?
hopāsṛṣṭāḥ sukhaṃ alabhamānā imam eva puruṣaṃ punaḥ pratyāviviśuḥ // (10) Par.?
Duration=0.027129888534546 secs.