Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 1, 33.1 vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
BCar, 1, 37.2 tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ //
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 1, 57.1 prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam /
BCar, 1, 57.2 divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti //
BCar, 1, 63.2 yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 4, 11.1 śaktāścālayituṃ yūyaṃ vītarāgān ṛṣīnapi /
BCar, 4, 13.1 tāsāmevaṃvidhānāṃ vo viyuktānāṃ svagocare /
BCar, 4, 13.2 iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ //
BCar, 4, 14.1 idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām /
BCar, 4, 63.1 ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila /
BCar, 4, 63.2 yasmāt tvayi vivakṣā me tayā praṇayavattayā //
BCar, 4, 65.2 yadi tvā samupekṣeya na bhavenmitratā mayi //
BCar, 4, 66.2 idaṃ na pratirūpaṃ te strīṣvadākṣiṇyamīdṛśam //
BCar, 4, 82.1 tvaṃ punarnyāyataḥ prāptān balavān rūpavānyuvā /
BCar, 4, 84.1 upapannamidaṃ vākyaṃ sauhārdavyañjakaṃ tvayi /
BCar, 4, 84.2 atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase //
BCar, 4, 97.1 aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ /
BCar, 5, 30.1 pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
BCar, 5, 32.1 mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte /
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
BCar, 5, 33.1 tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme /
BCar, 5, 34.2 yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye //
BCar, 5, 75.1 bahuśaḥ kila śatravo nirastāḥ samare tvāmadhiruhya pārthivena /
BCar, 6, 8.1 tatprīto 'smi tavānena mahābhāgena karmaṇā /
BCar, 6, 8.2 yasya te mayi bhāvo 'yaṃ phalebhyo 'pi parāṅmukhaḥ //
BCar, 6, 23.1 evamādi tvayā saumya vijñāpyo vasudhādhipaḥ /
BCar, 6, 24.1 api nairguṇyamasmākaṃ vācyaṃ narapatau tvayā /
BCar, 6, 26.1 anena tava bhāvena bāndhavāyāsadāyinā /
BCar, 6, 27.1 kasya notpādayedbāṣpaṃ niścayaste 'yamīdṛśaḥ /
BCar, 6, 29.1 śrutvā tu vyavasāyaṃ te yadaśvo 'yaṃ mayāhṛtaḥ /
BCar, 6, 30.1 kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava /
BCar, 6, 35.2 māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama //
BCar, 6, 36.2 tvāmaraṇye parityajya sumantra iva rāghavam //
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā //
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
BCar, 6, 40.2 sa doṣāṃstava doṣajña kathayecchraddadhīta vā //
BCar, 6, 55.2 mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati //
BCar, 6, 61.1 śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca /
BCar, 7, 12.2 tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ //
BCar, 7, 38.1 tvayyāgate pūrṇa ivāśramo 'bhūt sampadyate śūnya eva prayāte /
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
BCar, 7, 48.1 svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya /
BCar, 7, 52.1 dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ /
BCar, 7, 52.1 dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ /
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 8, 9.2 kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ //
BCar, 8, 32.2 upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ //
BCar, 8, 33.2 niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te //
BCar, 8, 34.1 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
BCar, 8, 75.1 bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam /
BCar, 8, 80.1 pracakṣva me bhadra tadāśramājiraṃ hṛtastvayā yatra sa me jalāñjaliḥ /
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
BCar, 8, 86.1 narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam /
BCar, 9, 13.1 tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam /
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 14.1 jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham /
BCar, 9, 14.1 jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham /
BCar, 9, 14.2 ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye //
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
BCar, 9, 24.1 śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ /
BCar, 9, 25.2 śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam //
BCar, 9, 29.1 śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena /
BCar, 9, 29.2 tvaddarśanāmbvicchati dahyamānamantaḥpuraṃ caiva puraṃ ca kṛtsnam //
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 54.1 nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā /
BCar, 9, 54.2 hetoradṛṣṭasya phalasya yastvaṃ pratyakṣam arthaṃ paribhūya yāsi //
BCar, 9, 68.1 yā ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
BCar, 9, 68.2 tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ //
BCar, 10, 23.1 ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca /
BCar, 10, 23.2 kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye //
BCar, 10, 25.1 tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturnecchasi vikrameṇa /
BCar, 10, 25.2 na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram //
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
BCar, 10, 33.1 yāvat svavaṃśapratirūpaṃ rūpaṃ na te jarābhyetyabhibhūya bhūyaḥ /
BCar, 10, 39.1 atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ /
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 11, 58.1 trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
BCar, 12, 6.1 sarvathā dhṛtimaccaiva prājñaṃ caiva manastava /
BCar, 12, 6.2 yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva //
BCar, 12, 13.2 tvaddarśanamahaṃ manye titīrṣuriva ca plavam //
BCar, 12, 66.1 ityupāyaśca mokṣaśca mayā saṃdarśitastava /
BCar, 12, 81.1 athājña iti siddho vaḥ kalpitena kimātmanā /
BCar, 12, 117.1 yathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī /
BCar, 12, 117.2 yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase //
BCar, 12, 117.2 yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase //
BCar, 12, 118.1 yathā bhramantyo divi cāṣapaṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate /
BCar, 12, 118.2 yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi //
BCar, 13, 57.2 naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena //
BCar, 13, 66.2 tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ //
BCar, 13, 69.1 tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ /