Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Parp., 42.1 vaṭapattrī himā gaulyā mehakṛcchravināśinī /
RājNigh, Parp., 44.1 śilāvalkaṃ himaṃ svādu mehakṛcchravināśanam /
RājNigh, Parp., 46.2 kṣudrapāṣāṇabhedā tu vraṇakṛcchrāśmarīharā //
RājNigh, Parp., 131.1 śiśirā pāṇḍuraphalī gaulyā kṛcchrārtidoṣahā /
RājNigh, Pipp., 256.2 āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ //
RājNigh, Śat., 43.2 kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ //
RājNigh, Mūl., 40.2 pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam //
RājNigh, Mūl., 54.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān /
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Mūl., 204.1 mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam /
RājNigh, Śālm., 72.1 bilvāntaraḥ kaṭūṣṇaś ca kṛcchraghnaḥ saṃdhiśūlanut /
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, 12, 13.1 sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut /
RājNigh, 12, 126.2 śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā //
RājNigh, 13, 118.2 mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Rogādivarga, 19.2 kṛcchraṃ tu mūtrakṛcchraṃ syāt mūtrarodho 'śmarī ca sā //