Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 52.1 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣyupahato 'ndho 'bhavat /
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 11, 5.2 muhur uṣṇaṃ ca niḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 11, 8.1 muhur uṣṇaṃ viniḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 46, 34.1 niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ /
MBh, 1, 110, 40.1 uṣṇam aśru vimuñcantastaṃ vihāya mahīpatim /
MBh, 1, 137, 10.4 antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā //
MBh, 1, 139, 7.2 uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu //
MBh, 1, 212, 1.97 dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ /
MBh, 2, 8, 3.2 naivātiśītā nātyuṣṇā manasaśca praharṣiṇī //
MBh, 2, 8, 6.2 rasavanti ca toyāni śītānyuṣṇāni caiva ha /
MBh, 2, 8, 6.4 śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata //
MBh, 2, 57, 19.1 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi /
MBh, 3, 21, 34.2 durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata //
MBh, 3, 48, 1.2 sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 73, 21.2 atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī /
MBh, 3, 88, 23.1 uṣṇatoyavahā gaṅgā śītatoyavahāparā /
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 3, 145, 24.2 kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam //
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 225, 19.2 viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān //
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 297, 3.1 sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ /
MBh, 4, 1, 24.3 evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam /
MBh, 4, 60, 4.1 athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam /
MBh, 5, 50, 3.1 jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 80, 43.2 dravībhūtam ivātyuṣṇam utsṛjad vāri netrajam //
MBh, 5, 104, 11.2 atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat //
MBh, 5, 104, 17.1 pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam /
MBh, 5, 114, 1.3 dīrgham uṣṇaṃ ca niḥśvasya prajāhetor nṛpottamaḥ //
MBh, 5, 140, 17.2 niṣpaṅko rasavattoyo nātyuṣṇaśiśiraḥ sukhaḥ //
MBh, 5, 176, 15.3 rātriśca bharataśreṣṭha sukhaśītoṣṇamārutā //
MBh, 6, BhaGī 17, 9.1 kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ /
MBh, 6, 69, 7.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ //
MBh, 7, 109, 23.2 dīrgham uṣṇaṃ śvasan vīro na kiṃcit pratyapadyata //
MBh, 7, 112, 3.2 niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt //
MBh, 7, 129, 31.2 śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām //
MBh, 7, 172, 41.2 niḥśvasan dīrgham uṣṇaṃ ca vimanāścābhavat tadā //
MBh, 9, 2, 49.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam //
MBh, 9, 3, 50.2 dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca //
MBh, 9, 4, 1.3 niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate //
MBh, 9, 31, 7.2 dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ //
MBh, 10, 1, 4.1 dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan /
MBh, 10, 9, 59.3 niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat //
MBh, 12, 16, 11.1 śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ /
MBh, 12, 16, 12.2 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate //
MBh, 12, 16, 12.2 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate //
MBh, 12, 86, 31.2 varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit //
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 159, 45.1 surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 12, 177, 34.2 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
MBh, 12, 183, 11.6 caṇḍavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrair duḥkhair upatapyante /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 218, 36.2 yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ //
MBh, 12, 226, 17.2 apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate //
MBh, 12, 232, 21.2 adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ //
MBh, 12, 289, 47.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca /
MBh, 12, 309, 31.1 uṣṇāṃ vaitaraṇīṃ mahānadīm avagāḍho 'sipatravanabhinnagātraḥ /
MBh, 13, 21, 5.1 sa tena susukhoṣṇena tasyā hastasukhena ca /
MBh, 13, 54, 8.1 śītalāni ca toyāni kvacid uṣṇāni bhārata /
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 126, 26.3 bhavāñśītaṃ bhavān uṣṇaṃ bhavān eva pravarṣati //
MBh, 14, 8, 9.1 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ /
MBh, 14, 12, 3.1 śītoṣṇe caiva vāyuśca guṇā rājañ śarīrajāḥ /
MBh, 14, 12, 3.3 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate //
MBh, 14, 12, 3.3 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate //
MBh, 14, 32, 5.2 muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata //
MBh, 14, 43, 7.2 arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate //
MBh, 14, 45, 3.1 ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam /
MBh, 14, 49, 49.1 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
MBh, 14, 76, 17.1 mumucuścāsram atyuṣṇaṃ duḥkhaśokasamanvitāḥ /
MBh, 18, 2, 23.1 dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām /