Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8652
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
dvividho jāyate vyādhiḥ śārīro mānasastathā / (1.2) Par.?
parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate // (1.3) Par.?
śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ / (2.1) Par.?
mānaso jāyate vyādhir manasyeveti niścayaḥ // (2.2) Par.?
śītoṣṇe caiva vāyuśca guṇā rājañ śarīrajāḥ / (3.1) Par.?
teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam / (3.2) Par.?
uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate // (3.3) Par.?
sattvaṃ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ / (4.1) Par.?
teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam / (4.2) Par.?
teṣām anyatamotseke vidhānam upadiśyate // (4.3) Par.?
harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate / (5.1) Par.?
kaścid duḥkhe vartamānaḥ sukhasya smartum icchati / (5.2) Par.?
kaścit sukhe vartamāno duḥkhasya smartum icchati // (5.3) Par.?
sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā / (6.1) Par.?
smartum icchasi kaunteya diṣṭaṃ hi balavattaram // (6.2) Par.?
athavā te svabhāvo 'yaṃ yena pārthāvakṛṣyase / (7.1) Par.?
dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām / (7.2) Par.?
miṣatāṃ pāṇḍaveyānāṃ na tat saṃsmartum icchasi // (7.3) Par.?
pravrājanaṃ ca nagarād ajinaiśca vivāsanam / (8.1) Par.?
mahāraṇyanivāsaśca na tasya smartum icchasi // (8.2) Par.?
jaṭāsurāt parikleśaścitrasenena cāhavaḥ / (9.1) Par.?
saindhavācca parikleśo na tasya smartum icchasi // (9.2) Par.?
punar ajñātacaryāyāṃ kīcakena padā vadhaḥ / (10.1) Par.?
yājñasenyāstadā pārtha na tasya smartum icchasi // (10.2) Par.?
yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama / (11.1) Par.?
manasaikena yoddhavyaṃ tat te yuddham upasthitam / (11.2) Par.?
tasmād abhyupagantavyaṃ yuddhāya bharatarṣabha // (11.3) Par.?
param avyaktarūpasya paraṃ muktvā svakarmabhiḥ / (12.1) Par.?
yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ / (12.2) Par.?
ātmanaikena yoddhavyaṃ tat te yuddham upasthitam // (12.3) Par.?
tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi / (13.1) Par.?
etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi // (13.2) Par.?
etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim / (14.1) Par.?
pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam // (14.2) Par.?
Duration=0.063166856765747 secs.