Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 13.0 apareṇāhavanīyam uṣṇam iva bhasma nirūhya tatra tām āhutiṃ juhuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 10.1 tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam /
Jaiminīyabrāhmaṇa
JB, 1, 55, 6.0 gārhapatyasyaivoṣṇaṃ bhasma nirūhya tasminn enat tūṣṇīṃ ninayet //
JB, 1, 56, 7.0 āhavanīya eva samidham abhyādhāyāhavanīyasyaivoṣṇaṃ bhasma nirūhya tasminn enat tūṣṇīṃ ninayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 2.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
KāṭhGS, 6, 2.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣaḥ paraṃ tryaham //
Vasiṣṭhadharmasūtra
VasDhS, 21, 21.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
VasDhS, 21, 21.2 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣaḥ paraṃ tryaham //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
Buddhacarita
BCar, 14, 20.2 vameyuruṣṇaṃ rudhiraṃ marmasvabhihatā iva //
Carakasaṃhitā
Ca, Sū., 6, 13.2 hemante'bhyasyatas toyamuṣṇaṃ cāyurna hīyate //
Ca, Sū., 6, 14.2 bhajedbhūmigṛhaṃ coṣṇamuṣṇaṃ garbhagṛhaṃ tathā //
Ca, Sū., 6, 14.2 bhajedbhūmigṛhaṃ coṣṇamuṣṇaṃ garbhagṛhaṃ tathā //
Ca, Sū., 6, 20.2 nivātam uṣṇaṃ tvadhikaṃ śiśire gṛhamāśrayet //
Ca, Sū., 13, 67.1 drākṣārasaṃ pīlurasaṃ jalamuṣṇamathāpi vā /
Ca, Sū., 13, 98.2 taddhyabhiṣyandyarūkṣaṃ ca sūkṣmamuṣṇaṃ vyavāyi ca //
Ca, Sū., 26, 98.2 sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate //
Ca, Nid., 4, 30.1 masīvarṇamajasraṃ yo mūtramuṣṇaṃ pramehati /
Ca, Nid., 4, 32.1 visraṃ lavaṇamuṣṇaṃ ca raktaṃ mehati yo naraḥ /
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 2, 13.1 tatra sādhyamāmaṃ praduṣṭam alasībhūtam ullekhayed ādau pāyayitvā salavaṇamuṣṇaṃ vāri tataḥ svedanavartipraṇidhānābhyām upācared upavāsayeccainam /
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 3, 40.1 tamuvāca bhagavānātreyaḥ jvaritasya kāyasamutthānadeśakālān abhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Cik., 3, 143.2 tṛṣyate salilaṃ coṣṇaṃ dadyādvātakaphajvare //
Ca, Cik., 3, 233.2 payo 'nupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ //
Ca, Cik., 3, 267.2 tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham //
Ca, Cik., 5, 129.1 pibedupari tasyoṣṇaṃ kṣīrameva yathābalam /
Mahābhārata
MBh, 1, 11, 5.2 muhur uṣṇaṃ ca niḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 11, 8.1 muhur uṣṇaṃ viniḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 110, 40.1 uṣṇam aśru vimuñcantastaṃ vihāya mahīpatim /
MBh, 1, 139, 7.2 uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu //
MBh, 1, 212, 1.97 dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ /
MBh, 2, 57, 19.1 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi /
MBh, 3, 48, 1.2 sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 73, 21.2 atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī /
MBh, 3, 225, 19.2 viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān //
MBh, 3, 297, 3.1 sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ /
MBh, 4, 1, 24.3 evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam /
MBh, 5, 50, 3.1 jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan /
MBh, 5, 80, 43.2 dravībhūtam ivātyuṣṇam utsṛjad vāri netrajam //
MBh, 5, 104, 11.2 atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat //
MBh, 5, 104, 17.1 pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam /
MBh, 5, 114, 1.3 dīrgham uṣṇaṃ ca niḥśvasya prajāhetor nṛpottamaḥ //
MBh, 6, 69, 7.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ //
MBh, 7, 109, 23.2 dīrgham uṣṇaṃ śvasan vīro na kiṃcit pratyapadyata //
MBh, 7, 112, 3.2 niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt //
MBh, 7, 172, 41.2 niḥśvasan dīrgham uṣṇaṃ ca vimanāścābhavat tadā //
MBh, 9, 2, 49.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam //
MBh, 9, 3, 50.2 dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca //
MBh, 9, 4, 1.3 niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate //
MBh, 9, 31, 7.2 dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ //
MBh, 10, 1, 4.1 dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan /
MBh, 10, 9, 59.3 niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat //
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 14, 32, 5.2 muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata //
MBh, 14, 76, 17.1 mumucuścāsram atyuṣṇaṃ duḥkhaśokasamanvitāḥ /
Rāmāyaṇa
Rām, Ay, 8, 11.2 dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt //
Rām, Ay, 9, 1.2 dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt //
Rām, Ay, 11, 9.1 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ /
Rām, Ay, 33, 14.1 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt /
Rām, Ay, 53, 1.2 uṣṇam aśru vimuñcanto rāme samprasthite vanam //
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ki, 54, 17.2 nayanebhyaḥ pramumucur uṣṇaṃ vai vāri duḥkhitāḥ //
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 102, 6.1 dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan /
Rām, Utt, 6, 45.1 asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 15.2 pītvā sogrāpaṭuphalaṃ vāry uṣṇaṃ yojayet tataḥ //
AHS, Sū., 8, 35.2 kāle sātmyaṃ śuci hitaṃ snigdhoṣṇaṃ laghu tanmanāḥ //
AHS, Sū., 9, 17.1 uṣṇaṃ śītaṃ dvidhaivānye vīryam ācakṣate 'pi ca /
AHS, Sū., 30, 50.2 durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam //
AHS, Śār., 1, 94.2 pañcakolakinīṃ mātrām anu coṣṇaṃ guḍodakam //
AHS, Nidānasthāna, 2, 5.2 kurvanto gātram atyuṣṇaṃ jvaraṃ nirvartayanti te //
AHS, Nidānasthāna, 5, 34.1 sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇmūrchātāpadāhavat /
AHS, Nidānasthāna, 7, 44.1 te 'tyarthaṃ duṣṭam uṣṇaṃ ca gāḍhaviṭpratipīḍitāḥ /
AHS, Nidānasthāna, 8, 12.2 vāyus tato 'tisāryeta kṣipram uṣṇaṃ dravaṃ plavam //
AHS, Nidānasthāna, 10, 16.1 visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ /
AHS, Nidānasthāna, 16, 36.2 sparśam asthyāvṛte 'tyuṣṇaṃ pīḍanaṃ cābhinandati //
AHS, Cikitsitasthāna, 1, 108.2 saṃskṛtaṃ śītam uṣṇaṃ vā tasmāddhāroṣṇam eva vā //
AHS, Cikitsitasthāna, 6, 26.1 pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat /
AHS, Cikitsitasthāna, 7, 113.1 laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye /
AHS, Cikitsitasthāna, 14, 68.2 pibed upari tasyoṣṇaṃ kṣīram eva yathābalam //
AHS, Utt., 20, 2.1 vāso gurūṣṇaṃ śirasaḥ sughanaṃ pariveṣṭanam /
AHS, Utt., 29, 4.2 bhinno 'sram uṣṇaṃ sravati śleṣmaṇā nīrujo ghanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 22.2 dīrgham uṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau //
Daśakumāracarita
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
Divyāvadāna
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 156.1 sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Liṅgapurāṇa
LiPur, 1, 107, 6.1 gavyaṃ kṣīram atisvādu nālpamuṣṇaṃ namāmyaham /
LiPur, 2, 1, 14.1 sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai /
Matsyapurāṇa
MPur, 62, 6.1 gorocanaṃ sagomūtramuṣṇaṃ gośakṛtaṃ tathā /
MPur, 136, 2.1 sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān /
MPur, 150, 95.2 niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 32.1 jīrṇaśālyodanaṃ snigdhamalpamuṣṇaṃ dravottaram /
Su, Sū., 30, 7.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
Su, Sū., 30, 7.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
Su, Sū., 44, 66.2 lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ //
Su, Sū., 46, 465.2 kāle sātmyaṃ laghu snigdhaṃ kṣipramuṣṇaṃ dravottaram //
Su, Nid., 10, 11.2 tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikam uṣṇamahaḥsu pittāt //
Su, Nid., 10, 14.2 sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam //
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Nid., 16, 30.1 śītamuṣṇaṃ ca daśanāḥ sahante sparśanaṃ na ca /
Su, Cik., 2, 63.1 ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 9, 15.2 siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt //
Su, Cik., 24, 60.2 kāmamuṣṇaṃ śiraḥsnānaṃ bhaiṣajyārthaṃ samācaret //
Su, Cik., 24, 100.1 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakair vinā /
Su, Cik., 24, 104.1 uṣṇaṃ haime vasante ca kāmaṃ grīṣme tu śītalam /
Su, Utt., 2, 7.1 raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ saṃsravennātisāndram /
Su, Utt., 2, 7.2 pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt //
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 40, 20.1 rājīmadvā candrakaiḥ saṃtataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam /
Su, Utt., 42, 90.1 trivṛcchākena vā snigdhamuṣṇaṃ bhuñjīta bhojanam /
Su, Utt., 45, 26.2 sukhoṣṇaṃ lavaṇaṃ bījaṃ kārañjaṃ dadhimastunā //
Su, Utt., 48, 19.2 pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ //
Su, Utt., 48, 31.1 yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ /
Su, Utt., 52, 27.2 dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra //
Su, Utt., 59, 5.1 hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ /
Su, Utt., 64, 17.2 nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam //
Su, Utt., 64, 49.1 nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam /
Viṣṇupurāṇa
ViPur, 2, 11, 4.1 yadi saptagaṇo vāri himamuṣṇaṃ ca varṣati /
Viṣṇusmṛti
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 1.0 uṣṇaṃ lakṣayati tatreti //
Bhāratamañjarī
BhāMañj, 1, 1315.2 uṣṇaṃ niḥśaśvasurnityaṃ tatpratāpavaśīkṛtāḥ //
Garuḍapurāṇa
GarPur, 1, 19, 31.1 viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam /
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 147, 85.2 sadoṣam uṣṇaṃ ca sadā śakṛnmuñcati vegavat //
GarPur, 1, 156, 44.2 te 'tyarthaṃ duṣṭamuṣṇaṃ ca gāḍhaviṣṭambhapīḍitāḥ //
GarPur, 1, 157, 12.1 vāyustato nivāryeta kṣipramuṣṇaṃ dravaṃ plavam /
GarPur, 1, 158, 37.1 uṣṇaṃ punaḥ punaḥ kṛcchrāduṣṇavātaṃ vadanti tam /
Rasamañjarī
RMañj, 6, 73.1 dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /
RMañj, 10, 11.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
RMañj, 10, 11.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
Rasaratnasamuccaya
RRS, 11, 127.3 kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //
RRS, 13, 95.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam /
Rasaratnākara
RRĀ, Ras.kh., 1, 16.2 mūlakaṃ laśunaṃ tīkṣṇaṃ śītam uṣṇaṃ ca varjayet //
RRĀ, Ras.kh., 4, 42.1 snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet /
Rājanighaṇṭu
RājNigh, Pipp., 124.1 vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti /
Ānandakanda
ĀK, 1, 19, 64.2 ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam //
ĀK, 1, 19, 177.2 madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam //
ĀK, 2, 1, 41.1 mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 8.3 uṣṇaṃ tadarthaṃ bhṛśamatra dattvā viśoṣayettanmṛditaṃ yathāvat //
Bhāvaprakāśa
BhPr, 7, 3, 141.2 uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //
Gheraṇḍasaṃhitā
GherS, 5, 30.1 kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā /
GherS, 5, 30.2 atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam //
Rasasaṃketakalikā
RSK, 1, 24.1 uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 37.2 niḥśvasantī tadā coṣṇaṃ na kiṃcit pratijalpati //
Uḍḍāmareśvaratantra
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
Yogaratnākara
YRā, Dh., 326.2 uṣṇaṃ tadardhaṃ śṛtamatra dattvā viśodhayettanmṛditaṃ yathāvat //