Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 6, 5.2 avinda usriyā anu //
ṚV, 1, 62, 3.2 bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ //
ṚV, 1, 93, 12.1 agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ /
ṚV, 1, 112, 12.2 yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 121, 4.1 asya made svaryaṃ dā ṛtāyāpīvṛtam usriyāṇām anīkam /
ṚV, 1, 121, 5.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 1, 153, 4.2 uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ //
ṚV, 1, 180, 3.1 yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ /
ṚV, 2, 40, 2.2 ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu //
ṚV, 3, 1, 12.2 ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ //
ṚV, 3, 30, 14.2 viśvaṃ svādma saṃbhṛtam usriyāyāṃ yat sīm indro adadhād bhojanāya //
ṚV, 3, 31, 11.1 sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ /
ṚV, 3, 39, 6.1 indro madhu saṃbhṛtam usriyāyām padvad viveda śaphavan name goḥ /
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 5, 9.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ /
ṚV, 4, 50, 5.2 bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat //
ṚV, 5, 85, 2.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
ṚV, 6, 17, 6.2 aurṇor dura usriyābhyo vi dṛᄆhod ūrvād gā asṛjo aṅgirasvān //
ṚV, 6, 32, 2.2 svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam //
ṚV, 7, 75, 7.2 rujad dṛᄆhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta //
ṚV, 7, 81, 2.1 ud usriyāḥ sṛjate sūryaḥ sacāṁ udyan nakṣatram arcivat /
ṚV, 9, 68, 1.2 barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṃ dhire //
ṚV, 9, 93, 2.2 maryo na yoṣām abhi niṣkṛtaṃ yan saṃ gacchate kalaśa usriyābhiḥ //
ṚV, 9, 96, 14.2 saṃ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ //
ṚV, 9, 108, 6.1 ya usriyā apyā antar aśmano nir gā akṛntad ojasā /
ṚV, 10, 40, 11.2 priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā tad uśmasi //
ṚV, 10, 61, 11.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 67, 8.2 bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ //
ṚV, 10, 68, 6.2 dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām //
ṚV, 10, 68, 7.2 āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat //
ṚV, 10, 87, 17.1 saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /