Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 26, 1.1 vasiṣvā hi miyedhya vastrāṇy ūrjām pate /
ṚV, 1, 58, 8.2 agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ //
ṚV, 1, 63, 8.2 yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai //
ṚV, 1, 92, 17.2 ā na ūrjaṃ vahatam aśvinā yuvam //
ṚV, 1, 96, 3.2 ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 116, 8.1 himenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam /
ṚV, 1, 118, 7.1 yuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam /
ṚV, 1, 128, 2.2 sa na ūrjām upābhṛty ayā kṛpā na jūryati /
ṚV, 1, 157, 4.1 ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam /
ṚV, 2, 6, 2.1 ayā te agne vidhemorjo napād aśvamiṣṭe /
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 2, 11, 13.1 syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ /
ṚV, 2, 19, 8.2 brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ //
ṚV, 2, 22, 4.3 bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam //
ṚV, 3, 3, 7.1 agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ /
ṚV, 3, 27, 12.1 ūrjo napātam adhvare dīdivāṃsam upa dyavi /
ṚV, 4, 39, 4.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram /
ṚV, 4, 40, 2.2 satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat //
ṚV, 4, 40, 3.2 śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ //
ṚV, 5, 7, 1.2 varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate //
ṚV, 5, 17, 5.2 ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 41, 12.1 śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṁ iṣiraḥ parijmā /
ṚV, 5, 76, 4.2 ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā //
ṚV, 6, 4, 4.2 sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ //
ṚV, 6, 16, 25.2 ūrjo napād amṛtasya //
ṚV, 6, 48, 2.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
ṚV, 6, 62, 4.2 śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā //
ṚV, 6, 65, 3.1 śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya /
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 49, 4.1 yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti /
ṚV, 8, 8, 16.1 prāsmā ūrjaṃ ghṛtaścutam aśvinā yacchataṃ yuvam /
ṚV, 8, 19, 4.1 ūrjo napātaṃ subhagaṃ sudīditim agniṃ śreṣṭhaśociṣam /
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 23, 12.1 sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam /
ṚV, 8, 35, 10.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 11.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 12.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 36, 3.1 ūrjā devāṁ avasy ojasā tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 44, 13.1 ūrjo napātam ā huve 'gnim pāvakaśociṣam /
ṚV, 8, 54, 1.2 te stobhanta ūrjam āvan ghṛtaścutam paurāso nakṣan dhītibhiḥ //
ṚV, 8, 60, 2.2 ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam //
ṚV, 8, 60, 9.2 pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso //
ṚV, 8, 71, 3.1 sa no viśvebhir devebhir ūrjo napād bhadraśoce /
ṚV, 8, 71, 9.1 sa no vasva upa māsy ūrjo napān māhinasya /
ṚV, 8, 72, 16.1 adhukṣat pipyuṣīm iṣam ūrjaṃ saptapadīm ariḥ /
ṚV, 8, 84, 4.1 kayā te agne aṅgira ūrjo napād upastutim /
ṚV, 8, 93, 28.1 bhadraṃ bhadraṃ na ā bhareṣam ūrjaṃ śatakrato /
ṚV, 8, 100, 10.2 catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma //
ṚV, 8, 100, 11.2 sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu //
ṚV, 9, 49, 4.1 sa na ūrje vy avyayam pavitraṃ dhāva dhārayā /
ṚV, 9, 63, 2.1 iṣam ūrjaṃ ca pinvasa indrāya matsarintamaḥ /
ṚV, 9, 64, 14.1 punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ /
ṚV, 9, 66, 19.1 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
ṚV, 9, 80, 3.1 endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ /
ṚV, 9, 86, 35.1 iṣam ūrjam pavamānābhy arṣasi śyeno na vaṃsu kalaśeṣu sīdasi /
ṚV, 9, 94, 5.1 iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān /
ṚV, 10, 9, 1.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
ṚV, 10, 15, 7.2 putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta //
ṚV, 10, 19, 7.1 pari vo viśvato dadha ūrjā ghṛtena payasā /
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 20, 10.2 gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 26, 9.1 asmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ /
ṚV, 10, 44, 4.1 evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase /
ṚV, 10, 99, 12.2 sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 100, 10.1 ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve /
ṚV, 10, 106, 10.2 kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe //
ṚV, 10, 109, 7.2 ūrjam pṛthivyā bhaktvāyorugāyam upāsate //
ṚV, 10, 115, 8.1 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk /
ṚV, 10, 140, 3.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
ṚV, 10, 165, 5.2 saṃyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ //