Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10144
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate / (1.1) Par.?
niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ // (1.2) Par.?
ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata / (2.1) Par.?
akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ // (2.2) Par.?
arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ / (3.1) Par.?
iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate // (3.2) Par.?
adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham / (4.1) Par.?
adhi
indecl.
peśas
ac.p.n.
vap
3. sg., Pre. ind.
root
nṛtū
n.s.f.
iva
indecl.
∞ apavṛ
3. sg., Pre. ind.
root
vakṣas
ac.s.n.
usrā
n.s.f.
∞ iva
indecl.
barjaha.
ac.s.m.
jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ // (4.2) Par.?
jyotis
ac.s.n.
viśva
d.s.n.
bhuvana
d.s.n.
kṛ
Pre. ind., n.s.f.
go
n.p.m.
na
indecl.
vraja
ac.s.m.
vi
indecl.
uṣas
n.s.f.
vṛ
3. sg., root aor.
root
tamas.
ac.s.n.
praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam / (5.1) Par.?
svaruṃ na peśo vidatheṣv añjañcitraṃ divo duhitā bhānum aśret // (5.2) Par.?
atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti / (6.1) Par.?
śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ // (6.2) Par.?
bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ / (7.1) Par.?
prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān // (7.2) Par.?
uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam / (8.1) Par.?
sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam // (8.2) Par.?
viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti / (9.1) Par.?
viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ // (9.2) Par.?
punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā / (10.1) Par.?
śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ // (10.2) Par.?
vyūrṇvatī divo antāṁ abodhy apa svasāraṃ sanutar yuyoti / (11.1) Par.?
praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti // (11.2) Par.?
paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait / (12.1) Par.?
paśu
ac.p.m.
na
indecl.
citra
n.s.f.
subhaga
n.s.f.
prath
root aor., n.s.f.
sindhu
n.s.m.
na
indecl.
kṣodas
n.s.n.
urviyā
indecl.
vi
indecl.
śvit.
3. sg., s-aor.
root
aminatī daivyāni vratāni sūryasya ceti raśmibhir dṛśānā // (12.2) Par.?
a
indecl.
∞ 
Pre. ind., n.s.f.
daivya
ac.p.n.
vrata
ac.p.n.
sūrya
g.s.m.
cit
3. sg., Aor. pass.
root
raśmi
i.p.m.
dṛś.
root aor., n.s.f.
uṣas tac citram ā bharāsmabhyaṃ vājinīvati / (13.1) Par.?
yena tokaṃ ca tanayaṃ ca dhāmahe // (13.2) Par.?
uṣo adyeha gomaty aśvāvati vibhāvari / (14.1) Par.?
revad asme vy uccha sūnṛtāvati // (14.2) Par.?
yukṣvā hi vājinīvaty aśvāṁ adyāruṇāṁ uṣaḥ / (15.1) Par.?
athā no viśvā saubhagāny ā vaha // (15.2) Par.?
aśvinā vartir asmad ā gomad dasrā hiraṇyavat / (16.1) Par.?
arvāg rathaṃ samanasā ni yacchatam // (16.2) Par.?
yāv itthā ślokam ā divo jyotir janāya cakrathuḥ / (17.1) Par.?
ā na ūrjaṃ vahatam aśvinā yuvam // (17.2) Par.?
eha devā mayobhuvā dasrā hiraṇyavartanī / (18.1) Par.?
uṣarbudho vahantu somapītaye // (18.2) Par.?
Duration=0.1075611114502 secs.