Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 8.0 atha yat tṛṇenāvadyotayati yayorjauṣadhīḥ praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 28, 14.0 tam eva tābhir āhutibhiḥ śamayitvorjaṃ lokānāṃ jayati yamaṃ devaṃ devānāṃ //
JB, 1, 70, 1.0 prajāpatiḥ prajābhya ūrjaṃ vyabhajat //
JB, 1, 71, 2.0 ūrg udumbaraḥ //
JB, 1, 71, 3.0 yan madhyataḥ sadasa audumbarī mīyate madhyata evaitat prajānām annam ūrjaṃ dadhāti //
JB, 1, 71, 14.0 ūrg udumbaraḥ //
JB, 1, 71, 15.0 yad udgātaudumbarīṃ śrayate sāmann evaitad devānām anna ūrjaṃ dadhāti //
JB, 1, 72, 2.0 ūrg udumbaraḥ //
JB, 1, 72, 3.0 sa eṣa ūrji śritaḥ prajāpatiḥ prajābhya ūrjam annādyaṃ vibhajati //
JB, 1, 72, 3.0 sa eṣa ūrji śritaḥ prajāpatiḥ prajābhya ūrjam annādyaṃ vibhajati //
JB, 1, 72, 5.0 udīcīm eva tad diśam ūrjā bhājayati //
JB, 1, 72, 7.0 pratīcīm eva tad diśam ūrjā bhājayati //
JB, 1, 72, 9.0 dakṣiṇām eva tad diśam ūrjā bhājayati //
JB, 1, 72, 11.0 prācīm eva tad diśam ūrjā bhājayanti //
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JB, 1, 80, 10.0 ebhir evainaṃ tal lokair dṛṃhatīṣa ūrje sīdeti //
JB, 1, 80, 12.0 yad upariṣṭād varṣasyaidhate tad ūrje //
JB, 1, 88, 20.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjam iti //
JB, 1, 88, 28.0 iṣam ūrjam iti //
JB, 1, 88, 30.0 yad upariṣṭād varṣasyaidhate tad ūrje //
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 1, 177, 1.0 prāyāṃ māyitrān nū śāṃsīṣām ūrjo napātaṃ sa hy āyumā iti //
JB, 1, 186, 20.0 ūrg iti nidhanam upeyāt //
JB, 1, 187, 19.0 tenainā ūrg ity evābhyamṛśat //
JB, 1, 187, 20.0 tā asyorjā samaktā avardhanta //