Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, jyotiṣṭoma, raising the udumbara pillar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13783
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir udgātā // (1) Par.?
ūrg udumbaraḥ // (2) Par.?
sa eṣa ūrji śritaḥ prajāpatiḥ prajābhya ūrjam annādyaṃ vibhajati // (3) Par.?
udaṅṅ āsīna udgāyati // (4) Par.?
udīcīm eva tad diśam ūrjā bhājayati // (5) Par.?
pratyaṅṅ āsīnaḥ prastauti // (6) Par.?
pratīcīm eva tad diśam ūrjā bhājayati // (7) Par.?
dakṣiṇāsīnaḥ pratiharati // (8) Par.?
dakṣiṇām eva tad diśam ūrjā bhājayati // (9) Par.?
prāñco 'nya ṛtvija ārtvijyaṃ kurvanti // (10) Par.?
prācīm eva tad diśam ūrjā bhājayanti // (11) Par.?
tasmād eṣā diśāṃ vīryavattamopajīvanīyatamā bhūyiṣṭhaiḥ prītā // (12) Par.?
tasmād yat prajā avṛttiṃ niyanti prācīr eva yanti // (13) Par.?
eṣā hi diśāṃ vīryavattamopajīvanīyatamā bhūyiṣṭhaiḥ prītā // (14) Par.?
yad udīcīnadevatyā udgātāro 'tha kasmād viparyāvṛtya diśa ārtvijyaṃ kurvantīty āhuḥ // (15) Par.?
sa brūyād diśām abhīṣṭyai diśām abhiprītyai // (16) Par.?
tasmāt sarvāsu dikṣv annaṃ vidyata iti // (17) Par.?
ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti // (18) Par.?
imān evaitallokān rasenānakti // (19) Par.?
Duration=0.069735050201416 secs.