Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā

Atharvaveda (Paippalāda)
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 8, 10, 26.3 tāṃ devaḥ savitādhok tām ūrjām evādhok /
AVŚ, 8, 10, 26.4 tāṃ ūrjāṃ devā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 6, 33.1 ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
Gopathabrāhmaṇa
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 3, 1, 10.0 yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ //
Ṛgveda
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
Carakasaṃhitā
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 52.1 anupānaṃ karoty ūrjāṃ tṛptiṃ vyāptiṃ dṛḍhāṅgatām /
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
Liṅgapurāṇa
LiPur, 1, 5, 22.1 saṃnatiṃ cānasūyāṃ ca ūrjāṃ svāhāṃ surāraṇim /
LiPur, 1, 5, 26.1 ūrjāṃ vasiṣṭho bhagavānvariṣṭho vārijekṣaṇām /
LiPur, 1, 70, 292.2 ūrjāṃ dadau vasiṣṭhāya svāhāmapyagnaye dadau //
LiPur, 2, 11, 18.1 ūrjāmāhurumāṃ vṛddhāṃ vasiṣṭhaṃ ca maheśvaram /
Suśrutasaṃhitā
Su, Utt., 18, 18.1 tadakṣi tarpaṇādeva labhetorjāmasaṃśayam /