Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 8, 9.0 svargyaivordhvā dik sarvāsu dikṣu rādhnoti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 2.0 tad yad yūpa ūrdhvo nimīyate yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 2, 14.0 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti //
AB, 2, 2, 16.0 ūrdhvo vājasya saniteti vājasanim evainaṃ tad dhanasāṃ sanoti //
AB, 2, 2, 19.0 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daheti //
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 3, 29, 6.0 bahvyaḥ prātar vāyavyāḥ śasyanta ekā tṛtīyasavane tasmād ūrdhvāḥ puruṣasya bhūyāṃsaḥ prāṇā yaccāvāñcaḥ //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 5, 7, 4.0 tā ūrdhvāḥ sīmno 'bhyasṛjata yad ūrdhvāḥ sīmno 'bhyasṛjata tat simā abhavaṃs tat simānāṃ simātvam //
AB, 5, 7, 4.0 tā ūrdhvāḥ sīmno 'bhyasṛjata yad ūrdhvāḥ sīmno 'bhyasṛjata tat simā abhavaṃs tat simānāṃ simātvam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 32, 20.0 tāḥ pañca śaṃsati pañca vā imā diśaś catasras tiraścya ekordhvā //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //