Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12081
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt // (1) Par.?
sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda // (2) Par.?
nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ // (3) Par.?
śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti // (4) Par.?
tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti // (5) Par.?
tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ // (6) Par.?
raibhīḥ śaṃsati // (7) Par.?
rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti // (8) Par.?
tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ // (9) Par.?
pārikṣitīḥ śaṃsati // (10) Par.?
agnir vai parikṣid agnir hīmāḥ prajāḥ parikṣety agniṃ hīmāḥ prajāḥ parikṣiyanti // (11) Par.?
agner eva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda // (12) Par.?
yad eva pārikṣitīḥ // (13) Par.?
saṃvatsaro vai parikṣit saṃvatsaro hīmāḥ prajāḥ parikṣeti saṃvatsaraṃ hīmāḥ prajāḥ parikṣiyanti // (14) Par.?
saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ // (15) Par.?
kāravyāḥ śaṃsati // (16) Par.?
devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti // (17) Par.?
tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ // (18) Par.?
diśāṃ kᄆptīḥ śaṃsati diśa eva tat kalpayati // (19) Par.?
tāḥ pañca śaṃsati pañca vā imā diśaś catasras tiraścya ekordhvā // (20) Par.?
tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti // (21) Par.?
tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva // (22) Par.?
janakalpāḥ śaṃsati prajā vai janakalpā diśa eva tat kalpayitvā tāsu prajāḥ pratiṣṭhāpayati // (23) Par.?
tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva // (24) Par.?
indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti // (25) Par.?
tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva // (26) Par.?
Duration=0.04877781867981 secs.