Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 3, 3, 1.13 ṛtadhāmāsi suvarjyotiḥ /
TS, 1, 3, 4, 4.1 devānām eti niṣkṛtam ṛtasya yonim āsadam /
TS, 1, 3, 8, 1.2 ṛtasya tvā devahaviḥ pāśenārabhe /
TS, 1, 5, 6, 18.1 rājantam adhvarāṇām gopām ṛtasya dīdivim /
TS, 1, 8, 10, 21.1 śucer mitrasya vratyā abhūmāmanmahi mahata ṛtasya nāma //
TS, 1, 8, 10, 23.1 asūṣudanta yajñiyā ṛtena vy u trito jarimāṇaṃ na ānaṭ //
TS, 2, 1, 11, 4.1 ṛtasya raśmim ā dade /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 3, 1, 9, 2.4 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
TS, 5, 1, 2, 2.1 imām agṛbhṇan raśanām ṛtasyeti //
TS, 5, 1, 5, 82.1 ṛtaṃ satyam iti āha //
TS, 5, 1, 5, 83.1 iyaṃ vā ṛtam //
TS, 5, 1, 11, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonāv iha sādayāmi //
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 5, 2, 6.0 vaiśvānaram ṛtāya jātam agnim ity āha //
TS, 6, 6, 1, 23.0 ṛtasya pathā preta candradakṣiṇā ity āha //
TS, 6, 6, 1, 24.0 satyaṃ vā ṛtam //
TS, 6, 6, 1, 25.0 satyenaivainā ṛtena vibhajati //