Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): introductory sacrifice, prāyaṇīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śamyvantaṃ bhavati // (1) Par.?
abhikrāntyai tad rūpam // (2) Par.?
tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat // (3) Par.?
yadveva śamyvantaṃ bhavati // (4) Par.?
sarvā ha vai devatāḥ prāyaṇīye saṃgacchante // (5) Par.?
sa yo 'tra saṃyājayet // (6) Par.?
yathāsaṃgataṃ bhūmānaṃ devānāṃ patnīr abhyavanayed evaṃ tat // (7) Par.?
yastaṃ tatra brūyāt // (8) Par.?
saṃgatāṃ vā ayaṃ bhūmānaṃ devānāṃ patnīr abhyavānaiṣīt // (9) Par.?
sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt // (10) Par.?
tasmād u śamyvantaṃ bhavati // (11) Par.?
devatānām asamarāya // (12) Par.?
asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī // (13) Par.?
ta etasyāṃ diśi santaḥ somaṃ rājyāyābhyaṣiñcanta // (14) Par.?
te somena rājñaibhyo lokebhyo 'surān anudanta // (15) Par.?
tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate // (16) Par.?
Duration=0.024312973022461 secs.