Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 7, 3.1 ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau /
Rām, Bā, 8, 5.2 ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ //
Rām, Bā, 11, 4.2 sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ //
Rām, Bā, 13, 25.1 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā /
Rām, Bā, 13, 29.2 ṛtvik paramasampannaḥ śrapayāmāsa śāstrataḥ //
Rām, Bā, 13, 31.2 agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ //
Rām, Bā, 13, 38.2 ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ //
Rām, Bā, 13, 39.1 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam /
Rām, Bā, 13, 42.1 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu /
Rām, Bā, 49, 7.1 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Bā, 58, 8.2 saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān //
Rām, Bā, 59, 9.1 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ /
Rām, Ay, 4, 36.2 evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā //
Rām, Ay, 70, 12.2 ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ //
Rām, Ay, 70, 13.2 ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi //
Rām, Ay, 70, 17.2 tataḥ saṃveśayāmāsuś citāmadhye tam ṛtvijaḥ //
Rām, Ay, 70, 18.1 tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ /
Rām, Ay, 70, 20.1 prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam /
Rām, Ay, 83, 22.2 draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe //
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Rām, Ay, 98, 71.1 tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ /
Rām, Yu, 116, 57.1 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā /
Rām, Utt, 55, 5.1 purodhasaṃ ca kākutsthau naigamān ṛtvijastathā /
Rām, Utt, 83, 2.1 ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ /
Rām, Utt, 84, 5.2 ṛtvijām agrataścaiva tatra geyaṃ viśeṣataḥ //