Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 16, 11.1 viṭpītaṃ mātulaṃ bandhumṛtvigācāryasomapān /
MPur, 23, 22.2 trailokyaṃ dakṣiṇā tena ṛtvigbhyaḥ pratipāditam //
MPur, 58, 2.2 ke tatra cartvijo nātha vedī vā kīdṛśī bhavet //
MPur, 58, 16.1 hemālaṃkāriṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ /
MPur, 58, 31.2 ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ //
MPur, 58, 49.2 ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ /
MPur, 59, 4.1 ṛtviṅmaṇḍapasambhāraś cācāryaścaiva tadvidhaḥ /
MPur, 59, 13.2 gobhir vibhavataḥ sarvānṛtvijastānsamāhitaḥ //
MPur, 83, 36.2 viṣkambhaparvatāndadyādṛtvigbhyaḥ kramaśo mune //
MPur, 86, 3.2 viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratipādayet //
MPur, 89, 6.3 viṣkambhaparvatāṃstadvadṛtvigbhyaḥ śāntamānasaḥ //
MPur, 90, 6.2 pūrvavadguruṛtvigbhya imānmantrānudīrayet //
MPur, 91, 7.1 viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ /
MPur, 92, 9.3 ṛtvigbhyaś caturaḥ śailānimānmantrānudīrayan //
MPur, 93, 45.2 eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ //
MPur, 93, 59.1 yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān /
MPur, 93, 104.1 kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā /
MPur, 93, 105.1 athavā ṛtvijau śāntau dvāveva śrutikovidau /
MPur, 93, 106.1 tadvacca daśa cāṣṭau ca lakṣahome tu ṛtvijaḥ /
MPur, 93, 111.1 annahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijaḥ /
MPur, 143, 7.1 yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ /
MPur, 145, 43.2 ṛtvijāṃ dakṣiṇāyāśca saṃyogo yajña ucyate //
MPur, 167, 6.1 ye ca yajñakarā viprā ye cartvija iti smṛtāḥ /
MPur, 167, 11.2 pravaktṝnsarvayajñānāmṛtvijo'sṛjaduttamān //