Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2427
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam / (1.2) Par.?
yatpradānānnaro yāti somalokamanuttamam // (1.3) Par.?
daśabhiḥ palasāhasrairuttamo rajatācalaḥ / (2.1) Par.?
pañcabhirmadhyamaḥ proktastadardhenādhamaḥ smṛtaḥ // (2.2) Par.?
aśakto viṃśaterūrdhvaṃ kārayecchaktitastadā / (3.1) Par.?
viṣkambhaparvatāṃstadvatturīyāṃśena kalpayet // (3.2) Par.?
pūrvavadrājatānkurvanmandarādīnvidhānataḥ / (4.1) Par.?
kaladhautamayāṃstadvallokeśānarcayedbudhaḥ // (4.2) Par.?
brahmaviṣṇvarkavānkāryo nitambo'tra hiraṇmayaḥ / (5.1) Par.?
rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam // (5.2) Par.?
śeṣaṃ tu pūrvavatkuryāddhomajāgaraṇādikam / (6.1) Par.?
dadyāttataḥ prabhāte tu gurave raupyaparvatam // (6.2) Par.?
viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ / (7.1) Par.?
imaṃ mantraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ // (7.2) Par.?
pitṝṇāṃ vallabho yasmāddharīndrāṇāṃ śivasya ca / (8.1) Par.?
pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt // (8.2) Par.?
itthaṃ nivedya yo dadyādrajatācalamuttamam / (9.1) Par.?
gavāmayutadānasya phalaṃ prāpnoti mānavaḥ // (9.2) Par.?
somaloke sa gandharvaiḥ kiṃnarāpsarasāṃ gaṇaiḥ / (10.1) Par.?
pūjyamāno vasedvidvānyāvadābhūtasaṃplavam // (10.2) Par.?
Duration=0.032249927520752 secs.