Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 13.1 tadabhāve pitācāryo 'ntevāsy ṛtvig vā haret //
BaudhDhS, 1, 15, 12.0 yathākarmartvijo na vihārād abhiparyāvarteran //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 3.1 tāsv ahatāni bahuguṇāny uttaradaśāni vāsāṃsy āstīrya teṣvṛtvijaḥ prāṅmukhā upaviśanti //
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 18.0 tasmād agnihotrasya yajñakrator eka ṛtvik //
BaudhŚS, 2, 3, 19.0 darśapūrṇamāsayoś catvāra ṛtvijo 'dhvaryur brahmā hotāgnīdhra iti //
Chāndogyopaniṣad
ChU, 4, 17, 10.2 brahmaivaika ṛtvik kurūn aśvābhirakṣati /
Gobhilagṛhyasūtra
GobhGS, 1, 9, 8.0 brahmaivaika ṛtvik //
GobhGS, 4, 10, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priyo 'tithir iti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 21.0 tatrartvigbrahmā sāyamprātarhomavarjam //
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
Mānavagṛhyasūtra
MānGS, 1, 9, 1.1 ṣaḍ arghyārhā bhavantyṛtvig ācāryo vivāhyo rājā snātakaḥ priyaśceti //
MānGS, 2, 6, 3.0 ṛtvig avyaṅgaḥ snātaḥ śucirahatavāsāḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
Taittirīyabrāhmaṇa
TB, 2, 3, 6, 1.8 eka ṛtvik /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 3.0 agnihotrasya yajñakrator eka ṛtvig adhvaryuḥ //
VaikhŚS, 10, 1, 3.0 paśubandhasya yajñakratoḥ ṣaḍṛtvija āgnīdhro brahmā ca brahmāṇau hotā maitrāvaruṇaś ca hotārāv adhvaryuḥ pratiprasthātā cādhvaryū //
Vasiṣṭhadharmasūtra
VasDhS, 11, 2.1 ṛtvig vivāhyo rājā pitṛvyasnātakamātulāś ca //
Vārāhagṛhyasūtra
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
Āpastambadharmasūtra
ĀpDhS, 2, 8, 6.0 ācārya ṛtvik snātako rājā vā dharmayuktaḥ //
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 4, 5, 8, 13.3 vyṛddho vā eṣa unnetā ya ṛtvik san nāśrāvayati /
Ṛgveda
ṚV, 2, 5, 7.1 svaḥ svāya dhāyase kṛṇutām ṛtvig ṛtvijam /
Arthaśāstra
ArthaŚ, 1, 17, 24.1 tasmād ṛtumatyāṃ mahiṣyām ṛtvijaścarum aindrābārhaspatyaṃ nirvapeyuḥ //
Carakasaṃhitā
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Śār., 8, 11.2 tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatu ityanayarcā /
Mahābhārata
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 2, 2, 16.9 pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ //
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 35, 21.1 ṛtvig gurur vivāhyaśca snātako nṛpatiḥ priyaḥ /
MBh, 3, 127, 17.1 ṛtvig uvāca /
MBh, 3, 127, 19.1 ṛtvig uvāca /
MBh, 12, 77, 4.1 ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ /
MBh, 12, 81, 23.1 ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ /
MBh, 12, 122, 17.2 ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ //
MBh, 12, 255, 10.1 yajamāno yathātmānam ṛtvijaśca tathā prajāḥ /
MBh, 13, 90, 31.1 anṛtvig anupādhyāyaḥ sa ced agrāsanaṃ vrajet /
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
Manusmṛti
ManuS, 2, 143.2 yaḥ karoti vṛto yasya sa tasyartvig ihocyate //
ManuS, 4, 182.2 atithis tv indralokeśo devalokasya caṛtvijaḥ //
ManuS, 8, 206.1 ṛtvig yadi vṛto yajñe svakarma parihāpayet /
ManuS, 8, 388.1 ṛtvijaṃ yas tyajed yājyo yājyaṃ cartvik tyajed yadi /
Rāmāyaṇa
Rām, Bā, 13, 29.2 ṛtvik paramasampannaḥ śrapayāmāsa śāstrataḥ //
Harivaṃśa
HV, 6, 26.2 ṛtvig dvimūrdhā daityānāṃ madhur dogdhā mahābalaḥ //
Nāradasmṛti
NāSmṛ, 2, 3, 9.1 ṛtvig yājyam aduṣṭaṃ yas tyajed anapakāriṇam /
NāSmṛ, 2, 3, 10.1 ṛtvik tu trividho dṛṣṭaḥ pūrvajuṣṭaḥ svayaṃkṛtaḥ /
Viṣṇupurāṇa
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
Yājñavalkyasmṛti
YāSmṛ, 1, 35.1 ekadeśam upādhyāya ṛtvig yajñakṛd ucyate /
YāSmṛ, 1, 110.2 priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
Garuḍapurāṇa
GarPur, 1, 50, 32.2 ṛtvik putro 'tha patnī vā śiṣyo vāpi sahodaraḥ //
GarPur, 1, 94, 20.2 ekadeśamupādhyāya ṛtvigyajñakṛducyate //
GarPur, 1, 99, 4.2 svasrīya ṛtvig ajāmātāyajyaśvaśuramātulāḥ //
Ānandakanda
ĀK, 1, 3, 113.2 tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 59.1 saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //