Occurrences

Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nibandhasaṃgraha
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 19.0 tacced anṛtvigbhiḥ prāśayeyus taṇḍulān ādāyāpavidhyeyur neṣṭāviddhaṃ kṛtānīti //
Gopathabrāhmaṇa
GB, 2, 2, 5, 16.2 caturvidhai sthito mantrair ṛtvigbhir vedapāragaiḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
Jaiminīyaśrautasūtra
JaimŚS, 1, 21.0 kṛṣṇajanmabhir ṛtvigbhiḥ saha na yājayet //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
Mahābhārata
MBh, 1, 2, 233.50 virodhaścābhavad rājño brāhmaṇaistasya ṛtvijaiḥ /
MBh, 1, 47, 11.2 prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam //
MBh, 1, 54, 9.2 ṛtvigbhir devakalpaiśca kuśalair yajñasaṃstare //
MBh, 1, 57, 68.26 upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ /
MBh, 1, 96, 59.3 ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṃgavaiḥ //
MBh, 2, 12, 18.1 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiśca mahātmabhiḥ /
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 30, 17.1 dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ /
MBh, 3, 127, 8.2 amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ //
MBh, 3, 127, 11.2 ṛtvijaiḥ sahito rājan sahāmātya upāviśat //
MBh, 5, 178, 3.2 ṛtvigbhir devakalpaiśca tathaiva ca purohitaiḥ //
MBh, 9, 34, 19.1 ṛtvigbhiśca suhṛdbhiśca tathānyair dvijasattamaiḥ /
MBh, 12, 260, 28.1 yajñaṃ vahanti sambhūya sahartvigbhiḥ sadakṣiṇaiḥ /
MBh, 13, 90, 31.2 ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam //
MBh, 13, 153, 17.1 ṛtvigbhir brahmakalpaiśca bhrātṛbhiśca sahācyutaḥ /
MBh, 14, 72, 2.2 dharmarājo mahātejāḥ sahartvigbhir vyarocata //
Rāmāyaṇa
Rām, Yu, 116, 57.1 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā /
Rām, Utt, 83, 2.1 ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ /
Harivaṃśa
HV, 15, 46.2 ṛtvigbhir devakalpaiś ca suhṛdbhir narapuṃgava //
Matsyapurāṇa
MPur, 58, 31.2 ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 56.3 udavasya sahartvigbhiḥ sasnāv avabhṛthaṃ tataḥ //
Bhāratamañjarī
BhāMañj, 13, 1249.1 ṛtvigbhiratha saptārcirniyamena prasāditaḥ /
Garuḍapurāṇa
GarPur, 1, 48, 2.1 ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam /
GarPur, 1, 48, 37.1 ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 12.0 punarayaṃ māṃsānmedaḥ tu ṛtvigbhiḥ aparityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 13.0 kriyāpadaṃ martumicchūnāṃ ṛtvigbhiḥ catvāri ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 98.1 bhūtebhyas tu baliṃ dadyādṛtvigbhiḥ saha deśikaḥ /