Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 6, 28, 1.1 ṛcā kapotaṃ nudata praṇodam iṣaṃ madantaḥ pari gāṃ nayāmaḥ /
AVŚ, 7, 54, 1.1 ṛcaṃ sāma yajāmahe yābhyāṃ karmāṇi kurvate /
AVŚ, 7, 54, 2.1 ṛcaṃ sāma yad aprākṣaṃ havir ojo yajur balam /
AVŚ, 9, 5, 5.1 ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam /
AVŚ, 9, 6, 1.1 yo vidyād brahma pratyakṣaṃ parūṃṣi yasya saṃbhārā ṛco yasyānūkyam //
AVŚ, 9, 10, 18.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 9, 10, 19.1 ṛcaḥ padaṃ mātrayā kalpayanto 'rdharcena cakᄆpur viśvam ejat /
AVŚ, 10, 1, 12.2 muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām //
AVŚ, 10, 5, 30.1 viṣṇoḥ kramo 'si sapatnahā ṛksaṃśito sāmatejāḥ /
AVŚ, 10, 5, 30.2 ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 30.2 ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 7, 14.1 yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī /
AVŚ, 10, 7, 20.1 yasmād ṛco apātakṣan yajur yasmād apākaṣan /
AVŚ, 10, 8, 10.2 yayā yajñaḥ prāṅ tāyate tāṃ tvā pṛcchāmi katamā sā ṛcām //
AVŚ, 10, 10, 14.2 vaśā samudre prānṛtyad ṛcaḥ sāmāni bibhratī //
AVŚ, 11, 3, 14.1 ṛcā kumbhy adhihitārtvijyena preṣitā //
AVŚ, 11, 6, 14.1 yajñaṃ brūmo yajamānam ṛcaḥ sāmāni bheṣajā /
AVŚ, 11, 7, 5.1 ṛk sāma yajur ucchiṣṭa udgīthaḥ prastutaṃ stutam /
AVŚ, 11, 7, 24.1 ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha /
AVŚ, 11, 8, 23.2 śarīraṃ brahma prāviśad ṛcaḥ sāmātho yajuḥ //
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 12, 4, 27.1 yāvad asyā gopatir nopaśṛṇuyād ṛcaḥ svayam /
AVŚ, 12, 4, 28.1 yo asyā ṛca upaśrutyātha goṣv acīcarat /
AVŚ, 12, 4, 49.2 etābhir ṛgbhir bhedaṃ tasmād vai sa parābhavat //
AVŚ, 13, 4, 38.0 sa vā ṛgbhyo 'jāyata tasmād ṛco 'jāyanta //
AVŚ, 13, 4, 38.0 sa vā ṛgbhyo 'jāyata tasmād ṛco 'jāyanta //
AVŚ, 14, 1, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv aitām /
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
AVŚ, 15, 3, 6.0 ṛcaḥ prāñcas tantavo yajūṃṣi tiryañcaḥ //
AVŚ, 15, 6, 3.2 tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan /
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //