Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 12.1 ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī /
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
Aitareyabrāhmaṇa
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 6, 11, 8.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇo yajati //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 21, 4.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇaḥ //
GB, 2, 4, 2, 21.0 ṛjīṣī vajrī vṛṣabhas turāṣāḍ iti yajati //
Pāraskaragṛhyasūtra
PārGS, 1, 18, 4.2 asme prayandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
Taittirīyasaṃhitā
TS, 2, 2, 12, 11.1 āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñcharumāṁ ṛjīṣī /
Vaitānasūtra
VaitS, 6, 3, 17.1 uttarayor aṣṭarcam ā satyo yātu maghavāṁ ṛjīṣīti cāvapate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 4.2 asme prayandhi maghavann ṛjīṣin iti //
Ṛgveda
ṚV, 1, 64, 12.2 rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye //
ṚV, 1, 87, 1.1 pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ /
ṚV, 2, 34, 1.2 agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apa gā avṛṇvata //
ṚV, 3, 32, 1.2 prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva //
ṚV, 3, 36, 10.1 asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
ṚV, 3, 43, 5.1 kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin /
ṚV, 3, 46, 3.2 pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī //
ṚV, 3, 50, 3.2 mandānaḥ somam papivāṁ ṛjīṣin sam asmabhyam purudhā gā iṣaṇya //
ṚV, 4, 16, 1.1 ā satyo yātu maghavāṁ ṛjīṣī dravantv asya haraya upa naḥ /
ṚV, 4, 16, 5.1 vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā /
ṚV, 5, 40, 4.1 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā /
ṚV, 6, 17, 2.1 sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām /
ṚV, 6, 17, 10.2 nikāmam aramaṇasaṃ yena navantam ahiṃ sam piṇag ṛjīṣin //
ṚV, 6, 18, 2.1 sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumāṁ ṛjīṣī /
ṚV, 6, 20, 2.2 ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ //
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 6, 42, 2.2 amatrebhir ṛjīṣiṇam indraṃ sutebhir indubhiḥ //
ṚV, 7, 24, 3.1 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi /
ṚV, 8, 32, 1.1 pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā /
ṚV, 8, 76, 5.1 marutvantam ṛjīṣiṇam ojasvantaṃ virapśinam /
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 8, 86, 4.1 uta tyaṃ vīraṃ dhanasām ṛjīṣiṇaṃ dūre cit santam avase havāmahe /
ṚV, 8, 90, 5.1 tvam indra yaśā asy ṛjīṣī śavasas pate /
ṚV, 8, 96, 9.2 anāyudhāso asurā adevāś cakreṇa tāṁ apa vapa ṛjīṣin //
ṚV, 10, 89, 5.1 āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñcharumāṁ ṛjīṣī /