UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12732
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti // (1)
Par.?
yaddha vai jīvan puruṣaḥ sādhu karoti prāṇāṃs tad abhisaṃpadyate // (2)
Par.?
atha yad duṣkṛtaṃ śarīraṃ tat // (3)
Par.?
sa yad asmāl lokād evaṃvit praiti tasya prāṇena saha sukṛtam utkrāmati śarīreṇa saha duṣkṛtaṃ hīyate // (4)
Par.?
tad āhur durviditaṃ vai tad yadā martyavān duṣkṛtena saha vasāt // (5)
Par.?
yo vā etena jīvann eva vyāvartate tat suviditam iti // (6) Par.?
tad vā etad agnihotram evābhisaṃpadyate // (7)
Par.?
Duration=0.06387996673584 secs.