Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 18.1 athottānarjudehasya pāṇipāde prasārite /
AHS, Sū., 21, 7.2 vastinetrasamadravyaṃ trikośaṃ kārayed ṛju //
AHS, Sū., 21, 9.2 ṛjūpaviṣṭas taccetā vivṛtāsyas triparyayam //
AHS, Sū., 25, 9.1 mucuṇḍī sūkṣmadantarjur mūle rucakabhūṣaṇā /
AHS, Sū., 26, 6.2 ṛjvagram unnate śophe gambhīre ca tad anyathā //
AHS, Sū., 26, 18.1 vakrarjudhāraṃ dvimukhaṃ nakhaśastraṃ navāṅgulam /
AHS, Sū., 28, 1.3 vakrarjutiryagūrdhvādhaḥ śalyānāṃ pañcadhā gatiḥ /
AHS, Sū., 28, 34.1 ayaskāntena niṣkarṇaṃ vivṛtāsyam ṛjusthitam /
AHS, Śār., 3, 102.1 ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca /
AHS, Śār., 3, 109.2 unnatāgrā mahocchvāsā pīnarjur nāsikā samā //
AHS, Cikitsitasthāna, 8, 4.1 sakthnoḥ śirodharāyāṃ ca parikṣiptam ṛju sthitam /
AHS, Cikitsitasthāna, 8, 5.1 tato 'smai sarpiṣābhyaktaṃ nidadhyād ṛju yantrakam /
AHS, Utt., 1, 32.1 vidhyed daivakṛte chidre sakṛd evarju lāghavāt /
AHS, Utt., 12, 10.2 candradīpādyanekatvaṃ vakram ṛjvapi manyate //
AHS, Utt., 28, 15.1 ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate /
AHS, Utt., 28, 15.1 ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate /