Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 41, 5.1 yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā /
ṚV, 1, 81, 7.1 made made hi no dadir yūthā gavām ṛjukratuḥ /
ṚV, 1, 90, 1.1 ṛjunītī no varuṇo mitro nayatu vidvān /
ṚV, 2, 3, 7.1 daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā /
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 2, 27, 9.2 asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya //
ṚV, 4, 1, 17.2 ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan //
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 6, 9.2 aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ //
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //
ṚV, 5, 44, 5.2 dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare //
ṚV, 5, 46, 1.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati //
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
ṚV, 7, 60, 2.2 viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan //
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 9, 97, 43.1 ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca /
ṚV, 10, 67, 2.1 ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ /
ṚV, 10, 85, 23.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /