Occurrences

Ṛgveda
Mahābhārata
Matsyapurāṇa
Bhāratamañjarī

Ṛgveda
ṚV, 8, 3, 12.2 śagdhi yathā ruśamaṃ śyāvakaṃ kṛpam indra prāvaḥ svarṇaram //
Mahābhārata
MBh, 1, 1, 95.1 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam /
MBh, 1, 1, 148.1 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca duḥśāsanaṃ kṛtavarmāṇam ugram /
MBh, 1, 120, 20.5 kṛpam āhūya gāṅgeyastava śiṣyā iti bruvan /
MBh, 1, 120, 21.4 kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ //
MBh, 1, 124, 12.3 bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam /
MBh, 1, 131, 13.1 kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm /
MBh, 1, 199, 13.2 droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca //
MBh, 2, 13, 60.3 duryodhanaṃ śāṃtanavaṃ droṇaṃ droṇāyaniṃ kṛpam /
MBh, 2, 32, 1.4 bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃśatī //
MBh, 2, 32, 6.2 dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat /
MBh, 2, 69, 2.1 droṇaṃ kṛpaṃ nṛpāṃścānyān aśvatthāmānam eva ca /
MBh, 3, 14, 3.2 bhīṣmadroṇau samānāyya kṛpaṃ vāhlīkam eva ca //
MBh, 4, 34, 6.1 duryodhanaṃ śāṃtanavaṃ karṇaṃ vaikartanaṃ kṛpam /
MBh, 4, 42, 1.3 droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham //
MBh, 4, 52, 6.2 pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam //
MBh, 4, 52, 23.2 trayodaśenendrasamaḥ kṛpaṃ vakṣasyatāḍayat //
MBh, 4, 52, 28.1 tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ /
MBh, 4, 61, 26.2 drauṇiṃ kṛpaṃ caiva gurūṃśca sarvāñ śarair vicitrair abhivādya caiva //
MBh, 4, 63, 8.1 upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 2, 5.2 droṇaṃ saputraṃ viduraṃ kṛpaṃ ca gāndhārarājaṃ ca sasūtaputram //
MBh, 5, 56, 37.1 pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam /
MBh, 5, 56, 50.1 bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam /
MBh, 5, 63, 12.2 droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam //
MBh, 5, 64, 4.2 droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam //
MBh, 5, 81, 47.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam /
MBh, 5, 87, 17.2 kṛpaṃ ca somadattaṃ ca samīyāya janārdanaḥ //
MBh, 5, 126, 25.2 kṛpaṃ ca somadattaṃ ca bhīṣmaṃ droṇaṃ janārdanam //
MBh, 5, 129, 29.2 droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam //
MBh, 5, 140, 14.1 yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 140, 16.1 brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 152, 28.1 kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham /
MBh, 5, 155, 29.2 varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam //
MBh, 5, 168, 20.1 māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān /
MBh, 6, 41, 63.1 so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam /
MBh, 6, 41, 71.2 anumānya kṛpaṃ rājā prayayau yena madrarāṭ //
MBh, 6, 45, 34.2 kṛpam ekena vivyādha kṛtavarmāṇam aṣṭabhiḥ //
MBh, 6, 46, 37.1 raṇe bhīṣmaṃ tathā droṇaṃ kṛpaṃ śalyaṃ jayadratham /
MBh, 6, 47, 2.1 ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa /
MBh, 6, 48, 27.1 sa bhīṣmaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ /
MBh, 6, 51, 6.1 sa śalyaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ /
MBh, 6, 68, 2.1 droṇaṃ kṛpaṃ vikarṇaṃ ca maheṣvāsān mahābalān /
MBh, 6, 77, 31.1 cekitānastu samare kṛpam evānvayodhayat /
MBh, 6, 88, 31.2 kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ //
MBh, 6, 94, 9.2 karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham /
MBh, 6, 96, 15.1 mohayitvā kṛpaṃ droṇaṃ drauṇiṃ ca sa bṛhadbalam /
MBh, 6, 99, 43.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata /
MBh, 6, 104, 55.1 droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam /
MBh, 6, 110, 2.1 suśarmāṇaṃ kṛpaṃ caiva tribhistribhir avidhyata /
MBh, 6, 112, 120.1 kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ /
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 38, 5.1 droṇaṃ karṇaṃ kṛpaṃ śalyaṃ drauṇiṃ bhojaṃ bṛhadbalam /
MBh, 7, 38, 9.2 harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram //
MBh, 7, 38, 15.1 atha duryodhanaḥ karṇam abravīd bāhlikaṃ kṛpam /
MBh, 7, 46, 8.2 aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ //
MBh, 7, 87, 38.2 kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam //
MBh, 7, 122, 15.2 tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam //
MBh, 7, 122, 23.2 ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam //
MBh, 7, 133, 24.2 karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt //
MBh, 7, 133, 44.3 abravīcca tadā karṇo guruṃ śāradvataṃ kṛpam //
MBh, 7, 162, 25.2 na kṛpaṃ madrarājaṃ vā kṛtavarmāṇam eva ca //
MBh, 8, 9, 9.1 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye /
MBh, 8, 31, 34.2 dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam //
MBh, 8, 35, 48.1 saubalaṃ kṛtavarmāṇaṃ drauṇim ādhirathiṃ kṛpam /
MBh, 8, 38, 7.2 kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 38, 12.2 pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 44, 50.1 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide /
MBh, 8, 51, 13.1 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam /
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 53, 13.2 taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām //
MBh, 8, 57, 51.2 kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam /
MBh, 8, 62, 37.1 kuṇindaputro daśabhir mahāyasaiḥ kṛpaṃ sasūtāśvam apīḍayad bhṛśam /
MBh, 9, 4, 2.2 kṛpaṃ śāradvataṃ vākyam ityuvāca paraṃtapaḥ //
MBh, 9, 15, 4.1 tato dhanaṃjayaḥ kruddhaḥ kṛpaṃ saha padānugaiḥ /
MBh, 9, 28, 54.1 kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam /
MBh, 9, 64, 40.2 manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt //
MBh, 10, 6, 2.2 kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham /
MBh, 10, 9, 34.1 dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham /
MBh, 11, 10, 1.3 śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇam eva ca //
MBh, 15, 6, 19.1 saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham /
MBh, 15, 22, 5.1 kṛpaṃ nivartayāmāsa yuyutsuṃ ca mahāratham /
MBh, 17, 1, 13.1 kṛpam abhyarcya ca gurum arthamānapuraskṛtam /
Matsyapurāṇa
MPur, 4, 39.1 kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam /
Bhāratamañjarī
BhāMañj, 7, 548.2 droṇaṃ kṛpaṃ ca vidadhe śarairjiṣṇuḥ parāṅmukham //