Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5642
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttara uvāca / (1.1) Par.?
adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam / (1.2) Par.?
yadi me sārathiḥ kaścid bhaved aśveṣu kovidaḥ // (1.3) Par.?
tam eva nādhigacchāmi yo me yantā bhavennaraḥ / (2.1) Par.?
paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ // (2.2) Par.?
aṣṭāviṃśatirātraṃ vā māsaṃ vā nūnam antataḥ / (3.1) Par.?
yat tad āsīnmahad yuddhaṃ tatra me sārathir hataḥ // (3.2) Par.?
sa labheyaṃ yadi tvanyaṃ hayayānavidaṃ naram / (4.1) Par.?
tvarāvān adya yātvāhaṃ samucchritamahādhvajam // (4.2) Par.?
vigāhya tat parānīkaṃ gajavājirathākulam / (5.1) Par.?
śastrapratāpanirvīryān kurūñ jitvānaye paśūn // (5.2) Par.?
duryodhanaṃ śāṃtanavaṃ karṇaṃ vaikartanaṃ kṛpam / (6.1) Par.?
droṇaṃ ca saha putreṇa maheṣvāsān samāgatān // (6.2) Par.?
vitrāsayitvā saṃgrāme dānavān iva vajrabhṛt / (7.1) Par.?
anenaiva muhūrtena punaḥ pratyānaye paśūn // (7.2) Par.?
śūnyam āsādya kuravaḥ prayāntyādāya godhanam / (8.1) Par.?
kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam // (8.2) Par.?
paśyeyur adya me vīryaṃ kuravaste samāgatāḥ / (9.1) Par.?
kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate // (9.2) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ / (10.2) Par.?
nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam // (10.3) Par.?
athainam upasaṃgamya strīmadhyāt sā tapasvinī / (11.1) Par.?
vrīḍamāneva śanakair idaṃ vacanam abravīt // (11.2) Par.?
yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ / (12.1) Par.?
bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ // (12.2) Par.?
dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ / (13.1) Par.?
dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati // (13.2) Par.?
yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat / (14.1) Par.?
arjunasya tadānena saṃgṛhītā hayottamāḥ // (14.2) Par.?
tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ / (15.1) Par.?
ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ // (15.2) Par.?
yeyaṃ kumārī suśroṇī bhaginī te yavīyasī / (16.1) Par.?
asyāḥ sa vacanaṃ vīra kariṣyati na saṃśayaḥ // (16.2) Par.?
yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam / (17.1) Par.?
jitvā gāśca samādāya dhruvam āgamanaṃ bhavet // (17.2) Par.?
evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata / (18.1) Par.?
gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām // (18.2) Par.?
sā bhrātrā preṣitā śīghram agacchan nartanāgṛham / (19.1) Par.?
yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ // (19.2) Par.?
Duration=0.11979389190674 secs.