Occurrences

Atharvaprāyaścittāni
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha

Atharvaprāyaścittāni
AVPr, 5, 6, 19.0 ṛṣabheṇa gāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 2.1 bhūḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.2 bhuvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.3 suvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
Kauśikasūtra
KauśS, 3, 7, 22.0 uttareṇa puṣṭikāma ṛṣabheṇendraṃ yajate //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 19.0 indraṃ balena vardhayann ṛṣabheṇa gavendriyam //
Taittirīyasaṃhitā
TS, 6, 1, 10, 12.0 ṛṣabheṇa krīṇāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 30.0 tiṣṭhā harī tam u ṣṭuhīti madhyaṃdina ṛṣabheṇa vijigīṣamāṇaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
Buddhacarita
BCar, 8, 8.1 niśāmya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau /
Mahābhārata
MBh, 1, 184, 17.1 kaccicca yakṣye paramapratītaḥ saṃyujya pārthena nararṣabheṇa /
MBh, 1, 212, 1.452 visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā /
MBh, 3, 34, 85.1 sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca /
MBh, 3, 113, 19.1 sampūjitas tena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram /
MBh, 4, 49, 13.1 tataḥ sa viddho bharatarṣabheṇa bāṇena gātrāvaraṇātigena /
MBh, 4, 49, 14.1 ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ /
MBh, 6, 22, 16.2 etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa //
MBh, 6, 56, 9.1 sūpaskaraṃ sottarabandhureṣaṃ yattaṃ yadūnām ṛṣabheṇa saṃkhye /
MBh, 6, 56, 18.2 gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām //
MBh, 6, 67, 19.2 ajātaśatrur madrāṇām ṛṣabheṇa yaśasvinā /
MBh, 7, 91, 50.2 jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha //
MBh, 7, 94, 2.2 hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena //
MBh, 7, 115, 3.2 sahitaḥ kṛṣṇabhīmābhyāṃ śinīnām ṛṣabheṇa ca //
MBh, 10, 12, 38.1 etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam /
MBh, 10, 13, 8.2 āsthitaṃ pāṇḍaveyābhyāṃ yadūnām ṛṣabheṇa ca //
MBh, 12, 126, 50.2 sa tatrokto mahārāja ṛṣabheṇa mahātmanā /
Rāmāyaṇa
Rām, Yu, 24, 8.2 surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ //
Rām, Yu, 31, 29.2 ṛṣabheṇa gavākṣeṇa gajena gavayena ca //
Rām, Yu, 47, 1.1 tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 63, 53.1 tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 116, 3.1 dhuram ekākinā nyastām ṛṣabheṇa balīyasā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 66.1 ṛṣabheṇeti kathitaṃ dṛṣṭavān asmi gogaṇam /
BKŚS, 25, 38.2 cedivatseśamitreṇa pariṇītarṣabheṇa sā //