Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 nanu pittalaḥ kṛtrimastatkathaṃ sapta ucyante eke yaśadena saha sapta āhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 10.0 atha māraṇaṃ bhāgaikamiti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.7 eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 11.1 guñjārdhaṃ vātha guñjaikaṃ balamānena bhakṣayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 24.2 puṭaikamantare vāpi kṣālanaṃ vyayabhītitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 uttamaśilājatupāṣāṇaṃ sūkṣmakhaṇḍaprakalpitaṃ kṛtam atyuṣṇapānīye nikṣipya yāmaikaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 dinaikaṃ mardayet khalve iti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 śīte raktikaikāṃ madhunā khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 śuddhaṃ sūtaṃ pāradaṃ bhāgaikaṃ dvidhā dvibhāgaṃ gandhakaṃ tīkṣṇacūrṇaṃ dvayoḥ samaṃ tribhāgaṃ bhṛṅgajo bhṛṅgarājaḥ kākamācī prasiddhā kuraṇṭaḥ pītavāsā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 punarnavā varṣābhūḥ devadālī nirguṇḍī taṇḍulīyakaṃ meghanādaḥ tiktakośātakī jālinī eṣāṃ drāvairdinaikaṃ mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 7.0 vijayā bhaṅgā kapitthaṃ prasiddhaṃ tairdhātakyādibhirvāraikaṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //