Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 1.3 sadaikarūparūpāya viṣṇave sarvajiṣṇave //
ViPur, 1, 2, 3.1 ekānekasvarūpāya sthūlasūkṣmātmane namaḥ /
ViPur, 1, 2, 13.2 ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam //
ViPur, 1, 2, 23.2 śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt //
ViPur, 1, 2, 52.2 ekasaṃghātalakṣyāś ca samprāpyaikyam aśeṣataḥ //
ViPur, 1, 2, 65.2 sa saṃjñāṃ yāti bhagavān eka eva janārdanaḥ //
ViPur, 1, 3, 12.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
ViPur, 1, 3, 17.2 ekakāle hi sṛjyante saṃhriyante ca pūrvavat //
ViPur, 1, 3, 27.1 ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha /
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
ViPur, 1, 4, 52.1 nimittamātraṃ muktvaikaṃ nānyat kiṃcid apekṣyate /
ViPur, 1, 11, 40.3 tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā //
ViPur, 1, 12, 16.1 dīnām ekāṃ parityaktum anāthāṃ na tvam arhasi /
ViPur, 1, 12, 69.1 hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau /
ViPur, 1, 12, 70.1 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
ViPur, 1, 13, 7.1 aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata /
ViPur, 1, 13, 74.2 ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi /
ViPur, 1, 15, 33.3 dinam ekam ahaṃ manye tvayā sārdham ihāsitam //
ViPur, 1, 15, 49.1 taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ /
ViPur, 1, 15, 67.2 bhaviṣyanti mahāvīryā ekasminn eva janmani /
ViPur, 1, 17, 70.2 bhavatāṃ kathyate satyaṃ viṣṇur ekaḥ parāyaṇaḥ //
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 1, 19, 79.2 nāmarūpaṃ na yasyaiko yo 'stitvenopalabhyate //
ViPur, 1, 20, 12.2 ekāneka namastubhyaṃ vāsudevādikāraṇa //
ViPur, 1, 21, 20.2 suparṇavaśagā brahmañjajñire naikamastakāḥ //
ViPur, 1, 22, 22.1 ekenāṃśena brahmāsau bhavatyavyaktamūrtimān /
ViPur, 1, 22, 24.1 ekāṃśenāsthito viṣṇuḥ karoti paripālanam /
ViPur, 1, 22, 26.2 rudrasvarūpī bhagavān ekāṃśena bhavatyajaḥ //
ViPur, 1, 22, 54.2 ekadeśasthitasyendor jyotsnā vistāriṇī yathā /
ViPur, 2, 4, 74.1 ekaścātra mahābhāga prakhyāto varṣaparvataḥ /
ViPur, 2, 4, 82.1 tulyaveṣāstu manujā devaistatraikarūpiṇaḥ //
ViPur, 2, 5, 16.1 madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ /
ViPur, 2, 6, 19.1 vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅnaraḥ //
ViPur, 2, 6, 40.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
ViPur, 2, 6, 47.1 vastvekam eva duḥkhāya sukhāyerṣyodbhavāya ca /
ViPur, 2, 7, 9.2 saptarṣimaṇḍalaṃ tasmāllakṣam ekaṃ dvijottama //
ViPur, 2, 7, 12.2 ekayojanakoṭī tu maharloko 'bhidhīyate //
ViPur, 2, 8, 43.1 ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ /
ViPur, 2, 8, 113.2 ekaiva yā caturbhedā digbhedagatilakṣaṇā //
ViPur, 2, 11, 6.3 yathā saptagaṇe 'pyekaḥ prādhānyenādhiko raviḥ //
ViPur, 2, 12, 3.2 kalpamekaṃ muniśreṣṭha vārigarbhasamudbhavāḥ //
ViPur, 2, 12, 4.2 maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ //
ViPur, 2, 12, 4.2 maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ //
ViPur, 2, 12, 10.2 patraṃ vā pātayatyekaṃ brahmahatyāṃ sa vindati //
ViPur, 2, 12, 41.1 vastvasti kiṃ kutracid ādimadhyaparyantahīnaṃ satataikarūpam /
ViPur, 2, 12, 43.2 vijñānamekaṃ nijakarmabhedavibhinnacittairbahudhābhyupetam //
ViPur, 2, 12, 44.2 ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyadasti //
ViPur, 2, 12, 44.2 ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyadasti //
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 12, 47.2 jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tatkuryād viśati hi yena vāsudevam //
ViPur, 2, 13, 13.2 āsannaprasavā brahmannekaiva hariṇī vanāt //
ViPur, 2, 13, 52.1 gṛhīto viṣṭinā vipraḥ sarvajñānaikabhājanaḥ /
ViPur, 2, 13, 67.2 pravṛddhyapacayau nāsya ekasyākhilajantuṣu //
ViPur, 2, 13, 87.1 yadā samastadeheṣu pumāneko vyavasthitaḥ /
ViPur, 2, 14, 29.1 eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ /
ViPur, 2, 14, 31.1 tasyātmaparadeheṣu sato 'pyekamayaṃ hi yat /
ViPur, 2, 14, 33.1 ekatvaṃ rūpabhedaśca bāhyakarmapravṛttijaḥ /
ViPur, 2, 15, 25.1 so 'haṃ gantā na cāgantā naikadeśaniketanaḥ /
ViPur, 2, 15, 35.1 evamekamidaṃ viddhi na bhedi sakalaṃ jagat /
ViPur, 2, 16, 22.1 sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ /
ViPur, 2, 16, 22.2 bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthakpṛthak //
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 3, 2, 58.1 vedamekaṃ caturbhedaṃ kṛtvā śākhāśatairvibhuḥ /
ViPur, 3, 3, 5.2 vedamekaṃ sa bahudhā kurute jagato hitaḥ //
ViPur, 3, 3, 7.1 yayā sa kurute tanvā vedamekaṃ pṛthakprabhuḥ /
ViPur, 3, 3, 20.1 eko vedaścaturdhā tu yaiḥ kṛto dvāparādiṣu //
ViPur, 3, 4, 2.2 vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ //
ViPur, 3, 4, 11.1 eka āsīdyajurvedas taṃ caturdhā vyakalpayat /
ViPur, 3, 4, 15.1 so 'yameko mahāvedatarustena pṛthakkṛtaḥ /
ViPur, 3, 4, 19.1 indrapramatirekāṃ tu saṃhitāṃ svasutaṃ tataḥ /
ViPur, 3, 5, 5.2 vaiśampāyana ekastu taṃ vyatikrāntavāṃstadā //
ViPur, 3, 6, 12.1 śaunakastu dvidhā kṛtvā dadāvekāṃ tu babhrave /
ViPur, 3, 7, 1.3 śrotumicchāmyahaṃ tvekaṃ tad bhavānprabravītu me //
ViPur, 3, 7, 16.1 kaṭakamukuṭakarṇikādibhedaiḥ kanakamabhedamapīṣyate yathaikam /
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 7, 17.1 kṣitijalaparamāṇavo 'nilānte punarapi yānti yathaikatāṃ dharitryāḥ /
ViPur, 3, 7, 17.1 kṣitijalaparamāṇavo 'nilānte punarapi yānti yathaikatāṃ dharitryāḥ /
ViPur, 3, 9, 28.1 ekarātrasthitirgrāme pañcarātrasthitiḥ pure /
ViPur, 3, 11, 18.1 ekā liṅge gude tisro daśa vāmakare nṛpa /
ViPur, 3, 11, 61.2 pūjayedatithiṃ samyaṅnaikagrāmanivāsinam //
ViPur, 3, 11, 64.1 pitrarthaṃ cāparaṃ vipramekamapyāśayennṛpa /
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 3, 11, 95.1 viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavānyathaikaḥ /
ViPur, 3, 12, 7.2 budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet //
ViPur, 3, 12, 14.2 naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset //
ViPur, 3, 12, 20.2 naikavastraḥ pravarteta dvijavācanake jape //
ViPur, 3, 13, 24.1 eko 'rghyastatra dātavyastathaivaikaṃ pavitrakam /
ViPur, 3, 13, 24.1 eko 'rghyastatra dātavyastathaivaikaṃ pavitrakam /
ViPur, 3, 13, 28.1 pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā /
ViPur, 3, 15, 15.1 devānāmekamekaṃ vā pitṝṇāṃ ca niyojayet //
ViPur, 3, 15, 15.1 devānāmekamekaṃ vā pitṝṇāṃ ca niyojayet //
ViPur, 3, 15, 17.3 ekatraikena pākena vadantyanye maharṣayaḥ //
ViPur, 3, 17, 15.1 ekaṃ tavaitadbhūtātmanmūrtāmūrtamayaṃ vapuḥ /
ViPur, 3, 18, 46.2 śete cāpyekaśayane sa sadyastatsamo bhavet //
ViPur, 3, 18, 98.1 kriyāhānirgṛhe yasya māsamekaṃ prajāyate /
ViPur, 4, 1, 23.1 prajāniś ca prāṃśor eko 'bhavat //
ViPur, 4, 1, 32.1 tasyāpy ekā kanyā ilavilā nāma //
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 4, 2, 46.1 śatārdhasaṃkhyāstava santi kanyās tāsāṃ mamaikāṃ nṛpate prayaccha /
ViPur, 4, 2, 66.1 praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt //
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 83.1 duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ tat prasūtam /
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 5.1 tathetyukte alpair ahobhiḥ keśinī putram ekam asamañjasanāmānaṃ vaṃśakaram asūta //
ViPur, 4, 4, 42.1 tābhyāṃ tad vanam apamṛgaṃ kṛtaṃ matvaikaṃ tayor bāṇena jaghāna //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 51.1 tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 6, 94.1 eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ //
ViPur, 4, 6, 94.1 eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ //
ViPur, 4, 10, 10.1 ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi //
ViPur, 4, 10, 24.2 ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet //
ViPur, 4, 15, 25.1 vaiśālyāṃ ca kauśikam ekam evājanayat //
ViPur, 4, 15, 34.1 bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan //
ViPur, 4, 15, 48.2 avatīrṇāḥ kulaśataṃ yatraikābhyadhikaṃ dvija //
ViPur, 4, 19, 39.1 tasyaikaśataṃ putrāṇām //
ViPur, 4, 23, 13.1 ityete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyanti //
ViPur, 4, 24, 22.1 sa caikacchattrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyate //
ViPur, 4, 24, 25.1 mahāpadmaputrāś caikaṃ varṣaśatam avanīpatayo bhaviṣyanti //
ViPur, 4, 24, 102.3 ekarāśau sameṣyanti bhaviṣyati tadā kṛtam //
ViPur, 4, 24, 134.1 dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam /
ViPur, 5, 1, 41.1 śṛṇoṣyakarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ /
ViPur, 5, 1, 43.3 pumāṃstvamekaḥ prakṛteḥ parastāt //
ViPur, 5, 1, 44.1 ekaścaturdhā bhagavānhutāśo varcovibhūtiṃ jagato dadāti /
ViPur, 5, 1, 45.1 yathāgnireko bahudhā samidhyate vikārabhedairavikārarūpaḥ /
ViPur, 5, 1, 45.2 tathā bhavān sarvagataikarūpo rūpāṇyanekānyanupuṣyatīśaḥ //
ViPur, 5, 1, 46.1 ekastvamagryaṃ paramaṃ padaṃ yatpaśyanti tvāṃ sūrayo jñānadṛśyam /
ViPur, 5, 6, 13.1 yadā yaśodā tau bālāvekasthānacarāvubhau /
ViPur, 5, 6, 31.2 ekasthānasthitau goṣṭhe ceraturbālalīlayā //
ViPur, 5, 7, 62.1 ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat /
ViPur, 5, 7, 74.2 jīvitaṃ dīyatāmekamājñāpaya karomi kim //
ViPur, 5, 9, 24.2 ātmānamekaṃ tadvacca jagatyekārṇave ca yat //
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 9, 32.1 bhavānahaṃ ca viśvātmannekameva hi kāraṇam /
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 11, 7.2 ekaṃ dhārāmahāsārapūraṇenābhavan mune //
ViPur, 5, 11, 16.3 utpāṭyaikakareṇaiva dhārayāmāsa līlayā //
ViPur, 5, 12, 10.2 tvayāyamadripravaraḥ kareṇaikena yaddhṛtaḥ //
ViPur, 5, 13, 30.1 vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā /
ViPur, 5, 13, 48.2 gopījanena naivābhūd ekasthānasthirātmanā //
ViPur, 5, 13, 51.2 jagau gopījanastvekaṃ kṛṣṇanāma punaḥ punaḥ //
ViPur, 5, 13, 52.1 parivartaśrameṇaikā caladvalayalāpinī /
ViPur, 5, 14, 13.1 utpāṭya śṛṅgamekaṃ tu tenaivātāḍayattataḥ /
ViPur, 5, 16, 15.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike /
ViPur, 5, 16, 28.2 viveśa gokulaṃ gopīnetrapānaikabhājanam //
ViPur, 5, 18, 48.3 vyāpine naikarūpaikasvarūpāya namo namaḥ //
ViPur, 5, 18, 48.3 vyāpine naikarūpaikasvarūpāya namo namaḥ //
ViPur, 5, 18, 50.2 ātmā ca paramātmā ca tvamekaḥ pañcadhā sthitaḥ //
ViPur, 5, 18, 56.2 toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ //
ViPur, 5, 19, 10.2 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmyaham //
ViPur, 5, 20, 4.2 naikavakreti vikhyātāmanulepanakarmaṇi //
ViPur, 5, 23, 30.1 saṃsārapatitasyaiko jantostvaṃ śaraṇaṃ param /
ViPur, 5, 25, 15.2 avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam //
ViPur, 5, 27, 4.1 patitaṃ tatra caivaiko matsyo jagrāha bālakam /
ViPur, 5, 28, 13.1 sahasramekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ /
ViPur, 5, 30, 44.2 samutpannaḥ surāḥ kasmādeko gṛhṇāti vāsavaḥ //
ViPur, 5, 31, 15.1 ekasmin eva govindaḥ kāle tāsāṃ mahāmune /
ViPur, 5, 31, 16.1 ṣoḍaśastrīsahasrāṇi śatamekaṃ tathādhikam /
ViPur, 5, 35, 7.2 mokṣyanti te madvacanādyāsyāmyeko hi kauravān //
ViPur, 5, 35, 19.3 kṛtaikaniścayāstūrṇaṃ viviśurgajasāhvayam //
ViPur, 5, 37, 12.2 khaṇḍaṃ cūrṇayituṃ śekurnaikaṃ te tomarākṛti //
ViPur, 5, 37, 63.2 musalāvaśeṣalohaikasāyakanyastatomaraḥ //
ViPur, 5, 38, 9.2 yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ //
ViPur, 5, 38, 13.1 tato lobhaḥ samabhavatpārthenaikena dhanvinā /
ViPur, 5, 38, 15.1 ayameko 'rjuno dhanvī strījanaṃ nihateśvaram /
ViPur, 5, 38, 30.2 sarvamekapade naṣṭaṃ dānam aśrotriye yathā //
ViPur, 5, 38, 39.1 bhuṅkte 'pradāya viprebhyo eko miṣṭamatho bhavān /
ViPur, 5, 38, 48.2 vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ //
ViPur, 5, 38, 64.1 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ /
ViPur, 6, 2, 39.2 atyantaduṣṭasya kaler ayam eko mahān guṇaḥ //
ViPur, 6, 3, 4.2 sthānāt sthānaṃ daśaguṇam ekasmād gaṇyate dvija /
ViPur, 6, 4, 36.1 ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā pumān /
ViPur, 6, 5, 59.1 nirastātiśayāhlādasukhabhāvaikalakṣaṇā /
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /
ViPur, 6, 5, 87.1 saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam /
ViPur, 6, 6, 17.2 vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //
ViPur, 6, 7, 39.1 ekaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutaḥ /
ViPur, 6, 7, 49.1 karmabhāvātmikā hy ekā brahmabhāvātmikāparā /
ViPur, 6, 7, 59.1 ekapādaṃ dvipādaṃ ca bahupādam apādakam /
ViPur, 6, 7, 89.1 tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ /
ViPur, 6, 7, 90.1 tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā /
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /