Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): inundation, pralaya, destruction of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8560
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ / (1.2) Par.?
naimittikaḥ prākṛtikas tathaivātyantiko mataḥ // (1.3) Par.?
brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ / (2.1) Par.?
ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ // (2.2) Par.?
maitreya uvāca / (3.1) Par.?
parārdhasaṃkhyāṃ bhagavan mamācakṣva yayā tu saḥ / (3.2) Par.?
dviguṇīkṛtayā jñeyaḥ prākṛtaḥ pratisaṃcaraḥ // (3.3) Par.?
parāśara uvāca / (4.1) Par.?
sthānāt sthānaṃ daśaguṇam ekasmād gaṇyate dvija / (4.2) Par.?
tato 'ṣṭādaśame bhāge parārdham abhidhīyate // (4.3) Par.?
parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija / (5.1) Par.?
tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai // (5.2) Par.?
nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ / (6.1) Par.?
taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā // (6.2) Par.?
nāḍikā tu pramāṇena kalā daśa ca pañca ca // (7.1) Par.?
unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa / (8.1) Par.?
māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ // (8.2) Par.?
nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama / (9.1) Par.?
ahorātraṃ muhūrtās tu triṃśan māso dinais tathā // (9.2) Par.?
māsair dvādaśabhir varṣam ahorātraṃ tu tad divi / (10.1) Par.?
tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām // (10.2) Par.?
tais tu dvādaśasāhasraiś caturyugam udāhṛtam / (11.1) Par.?
caturyugasahasraṃ tu kathyate brahmaṇo dinam // (11.2) Par.?
sa kalpas tatra manavaś caturdaśa mahāmune / (12.1) Par.?
tadante caiva maitreya brāhmo naimittiko layaḥ // (12.2) Par.?
tasya svarūpam atyugraṃ maitreya gadato mama / (13.1) Par.?
śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam // (13.2) Par.?
caturyugasahasrānte kṣīṇaprāye mahītale / (14.1) Par.?
anāvṛṣṭir atīvogrā jāyate śatavārṣikī // (14.2) Par.?
tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ / (15.1) Par.?
kṣayaṃ yānti muniśreṣṭha pārthivāny anupīḍanāt // (15.2) Par.?
tataḥ sa bhagavān kṛṣṇo rudrarūpadharo 'vyayaḥ / (16.1) Par.?
kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ // (16.2) Par.?
tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu / (17.1) Par.?
sthitaḥ pibaty aśeṣāṇi jalāni munisattama // (17.2) Par.?
pītvāmbhāṃsi samastāni prāṇibhūmigatāni vai / (18.1) Par.?
śoṣaṃ nayati maitreya samastaṃ pṛthivītalam // (18.2) Par.?
samudrān saritaḥ śailān śailaprasravaṇāni ca / (19.1) Par.?
pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam // (19.2) Par.?
tatas tasyānubhāvena toyāhāropabṛṃhitāḥ / (20.1) Par.?
ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ // (20.2) Par.?
adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ / (21.1) Par.?
dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija // (21.2) Par.?
dahyamānaṃ tu tair dīptais trailokyaṃ dvija bhāskaraiḥ / (22.1) Par.?
sādrinadyarṇavābhogaṃ niḥsneham abhijāyate // (22.2) Par.?
tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija / (23.1) Par.?
bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ // (23.2) Par.?
tataḥ kālāgnirudro 'sau bhūtvā sarvaharo hariḥ / (24.1) Par.?
śeṣāhiśvāsasambhūtaḥ pātālāni dahaty adhaḥ // (24.2) Par.?
pātālāni samastāni sa dagdhvā jvalano mahān / (25.1) Par.?
bhūmim abhyetya sakalaṃ babhasti vasudhātalam // (25.2) Par.?
bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ / (26.1) Par.?
jvālāmālāmahāvartas tatraiva parivartate // (26.2) Par.?
ambarīṣam ivābhāti trailokyam akhilaṃ tadā / (27.1) Par.?
jvālāvartaparīvāram upakṣīṇacarācaram // (27.2) Par.?
tatas tāpaparītās tu lokadvayanivāsinaḥ / (28.1) Par.?
kṛtādhikārā gacchanti maharlokaṃ mahāmune // (28.2) Par.?
tasmād api mahātāpataptā lokās tataḥ param / (29.1) Par.?
gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ // (29.2) Par.?
tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ / (30.1) Par.?
mukhaniśvāsajān meghān karoti munisattama // (30.2) Par.?
tato gajakulaprakhyās taḍidvanto ninādinaḥ / (31.1) Par.?
uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // (31.2) Par.?
kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ / (32.1) Par.?
dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ // (32.2) Par.?
kecid rāsabhavarṇābhā lākṣārasanibhās tathā / (33.1) Par.?
kecid vaiḍūryasaṃkāśā indranīlanibhāḥ kvacit // (33.2) Par.?
śaṅkhakundanibhāś cānye jātyañjananibhās tathā / (34.1) Par.?
indragopanibhāḥ kecin manaḥśilanibhās tathā // (34.2) Par.?
cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ / (35.1) Par.?
kecit puravarākārāḥ kecit parvatasaṃnibhāḥ // (35.2) Par.?
kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ / (36.1) Par.?
mahārāvā mahākāyāḥ pūrayanti nabhastalam // (36.2) Par.?
varṣantas te mahāsārās tam agnim atibhairavam / (37.1) Par.?
śamayanty akhilaṃ vipra trailokyāntaravistṛtam // (37.2) Par.?
naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ / (38.1) Par.?
plāvayanto jagat sarvaṃ varṣanti munisattama // (38.2) Par.?
dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam / (39.1) Par.?
bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija // (39.2) Par.?
andhakārīkṛte loke naṣṭe sthāvarajaṅgame / (40.1) Par.?
varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam // (40.2) Par.?
Duration=0.13399910926819 secs.