Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 7.14 so punar ekaiva devatā bhavati mṛtyur eva /
BĀU, 1, 2, 7.19 etāsāṃ devatānām eko bhavati //
BĀU, 1, 3, 27.4 anna ityu haika āhuḥ //
BĀU, 1, 4, 7.12 atra hy ete sarva ekaṃ bhavanti /
BĀU, 1, 4, 10.15 ekasminn eva paśāv ādīyamāne 'priyaṃ bhavati kimu bahuṣu /
BĀU, 1, 4, 11.1 brahma vā idam agra āsīd ekam eva /
BĀU, 1, 4, 11.2 tad ekaṃ san na vyabhavat /
BĀU, 1, 4, 17.1 ātmaivedam agra āsīd eka eva /
BĀU, 1, 5, 1.2 ekam asya sādhāraṇaṃ dve devān abhājayat /
BĀU, 1, 5, 1.3 trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat /
BĀU, 1, 5, 2.2 medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti /
BĀU, 1, 5, 2.11 paśubhya ekaṃ prāyacchad iti /
BĀU, 1, 5, 17.4 yad vai kiñcānūktaṃ tasya sarvasya brahmety ekatā /
BĀU, 1, 5, 17.5 ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā /
BĀU, 1, 5, 17.6 ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā /
BĀU, 1, 5, 23.5 tasmād ekam eva vrataṃ caret prāṇyāccaivāpānyāc ca /
BĀU, 1, 6, 3.7 tad etat trayaṃ sad ekam ayam ātmā /
BĀU, 1, 6, 3.8 ātmo ekaḥ sann etat trayam /
BĀU, 3, 1, 9.2 ekayeti /
BĀU, 3, 1, 9.3 katamā saiketi /
BĀU, 3, 9, 1.21 eka iti /
BĀU, 3, 9, 9.1 tad āhur yad ayam eka ivaiva pavate /
BĀU, 3, 9, 9.4 katama eko deva iti /
BĀU, 4, 1, 2.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 3.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 4.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 5.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 6.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 7.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 3, 11.3 śukram ādāya punar aiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 3, 12.2 sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 3, 32.1 salila eko draṣṭādvaito bhavati /
BĀU, 4, 3, 33.2 atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ /
BĀU, 4, 3, 33.3 atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.5 atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ /
BĀU, 4, 3, 33.7 atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ /
BĀU, 4, 3, 33.9 atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ /
BĀU, 5, 3, 1.5 hṛ ityekam akṣaram /
BĀU, 5, 3, 1.7 da ityekam akṣaram /
BĀU, 5, 3, 1.9 yam ity ekam akṣaram /
BĀU, 5, 5, 1.7 tad etat tryakṣaraṃ sa ti yam iti sa ity ekam akṣaram /
BĀU, 5, 5, 1.8 tīty ekam akṣaram /
BĀU, 5, 5, 1.9 yam ity ekam akṣaram /
BĀU, 5, 5, 3.2 ekaṃ śira ekam etad akṣaram /
BĀU, 5, 5, 3.2 ekaṃ śira ekam etad akṣaram /
BĀU, 5, 5, 4.2 ekaṃ śira ekam etad akṣaram /
BĀU, 5, 5, 4.2 ekaṃ śira ekam etad akṣaram /
BĀU, 5, 12, 1.1 annaṃ brahmety eka āhuḥ /
BĀU, 5, 12, 1.4 prāṇo brahmety eka āhuḥ /
BĀU, 5, 14, 1.2 aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam /
BĀU, 5, 14, 2.2 aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam /
BĀU, 5, 14, 3.2 aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam /
BĀU, 5, 14, 5.1 tāṃ haitām eke sāvitrīm anuṣṭubham anvāhuḥ /
BĀU, 5, 14, 5.6 yadi ha vā apy evaṃvid bahv iva pratigṛhṇāti na haiva tad gāyatryā ekaṃ cana padaṃ prati //
BĀU, 5, 15, 1.3 pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejaḥ /
BĀU, 6, 2, 2.13 nāham ata ekaṃ cana vedeti hovāca //
BĀU, 6, 2, 3.7 tato naikaṃ cana vedeti /
BĀU, 6, 3, 4.5 ekasabham asi /
BĀU, 6, 3, 6.17 diśām ekapuṇḍarīkam asi /
BĀU, 6, 3, 6.18 ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti /