Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 3.0 ekāhena vā dvyahena vā yathartu //
BaudhŚS, 2, 3, 7.0 yonivṛttaṃ vidyā ca pramāṇam ity eke //
BaudhŚS, 2, 3, 15.0 asvapradhānā ity eke //
BaudhŚS, 2, 3, 18.0 tasmād agnihotrasya yajñakrator eka ṛtvik //
BaudhŚS, 2, 3, 26.0 na sadasyo vidyata ity eke //
BaudhŚS, 2, 3, 28.0 na hotrakān ity eke //
BaudhŚS, 4, 3, 33.0 ekam iṣa viṣṇus tvānu vicakrame iti dvitīyam //
BaudhŚS, 4, 11, 9.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 9.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 9.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 11.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 11.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 11.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 13.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 13.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 13.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 8, 21, 17.0 samiṣṭayajur u haike juhvati //
BaudhŚS, 16, 1, 1.0 dvādaśāhena yakṣyamāṇo bhavaty eko vā bahavo vā //
BaudhŚS, 16, 1, 2.0 uto hy eko dakṣiṇāvatā yajate //
BaudhŚS, 16, 1, 3.1 sa yady eko yadi bahavo 'māvāsyāyā eva ṣaḍahenopariṣṭād dīkṣante //
BaudhŚS, 16, 3, 2.0 na dvādaśāhe 'gniṃ cinvītety eka āhuḥ //
BaudhŚS, 16, 3, 3.0 cinvata u haike //
BaudhŚS, 16, 3, 32.0 anatigrāhyaḥ ṣoḍaśīty eka āhuḥ //
BaudhŚS, 16, 3, 34.0 virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam //
BaudhŚS, 16, 11, 2.0 aindrāgnāḥ paśavaḥ syur ity eka āhuḥ //
BaudhŚS, 16, 11, 6.0 tasmād aindrāgnāḥ paśavaḥ syur ity etad ekam //
BaudhŚS, 16, 11, 9.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 10.0 sarvaindrā eva syur ity etad ekam //
BaudhŚS, 16, 11, 11.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 13, 3.0 uto hy ekaḥ śamarathasya kartā bhavati //
BaudhŚS, 16, 14, 2.0 na saṃvatsare 'gniṃ cinvītety eka āhuḥ //
BaudhŚS, 16, 14, 3.0 cinvata u haike //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 19, 5.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 6.0 sarvaindrāgnā eva syur ity etad ekam //
BaudhŚS, 16, 19, 7.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 28, 3.0 tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 4.0 eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ //
BaudhŚS, 16, 28, 9.0 tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 10.0 eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ //
BaudhŚS, 16, 28, 24.0 tasyāhāny agniṣṭomā evaite catustriṃśapavamānāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 25.0 eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ //
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 14.0 yadā śataṃ sahasraṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 32, 20.0 sa bharatadvādaśāha ity eka āhuḥ //
BaudhŚS, 16, 33, 28.0 ekaḥ pañcāhaḥ //
BaudhŚS, 16, 35, 31.0 ekaḥ pañcāhaḥ //
BaudhŚS, 18, 1, 12.0 gāyatrīṣv ekastomaḥ //
BaudhŚS, 18, 8, 4.0 athādhvaryur apararātra ādrutya saṃśāsty ekaudanaṃ śrapayateti //
BaudhŚS, 18, 11, 2.0 sa upakalpayate saptadaśa niraṣṭān vatsatarān ekahāyanān //
BaudhŚS, 18, 15, 21.0 yaddha kiṃca rātrim upātiricyate sarvaṃ tad āśvinam iti nv ekam //