Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.8 indrāyaikadhanavide /
MS, 1, 2, 9, 2.2 vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ //
MS, 1, 2, 12, 1.16 ajo 'sy ekapāt /
MS, 1, 3, 35, 2.2 tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //
MS, 1, 4, 10, 24.0 naikamekaṃ //
MS, 1, 4, 10, 24.0 naikamekaṃ //
MS, 1, 4, 12, 31.0 abhikrāmantī vā ekāhutiḥ //
MS, 1, 4, 12, 32.0 apakrāmanty ekā pratiṣṭhitaikā //
MS, 1, 4, 12, 32.0 apakrāmanty ekā pratiṣṭhitaikā //
MS, 1, 5, 8, 15.0 manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā //
MS, 1, 5, 8, 16.0 ye navāsaṃs tān eka upasamakrāmat //
MS, 1, 6, 8, 8.0 yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyaikamekaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 8.0 yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyaikamekaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 16.0 dvyahe vā puraikāhe vādheyaḥ //
MS, 1, 6, 12, 51.0 ekām utsṛjeta //
MS, 1, 6, 12, 52.0 eko vai prajāpatiḥ //
MS, 1, 8, 3, 40.0 stokenaikena na haro vinayati //
MS, 1, 8, 4, 60.0 ekaiva kāryā //
MS, 1, 8, 4, 61.0 eko hi prajāpatiḥ //
MS, 1, 8, 6, 2.0 jyāyān vā ekasyā dugdhād agnihotriṇo lokaḥ //
MS, 1, 8, 6, 63.0 haviṣmān vā ekaḥ //
MS, 1, 8, 6, 64.0 devayājy ekaḥ //
MS, 1, 8, 6, 65.0 sahasrayājy ekaḥ //
MS, 1, 8, 7, 3.0 teṣāṃ trir eko 'juhod dvir ekaḥ sakṛd ekaḥ //
MS, 1, 8, 7, 3.0 teṣāṃ trir eko 'juhod dvir ekaḥ sakṛd ekaḥ //
MS, 1, 8, 7, 3.0 teṣāṃ trir eko 'juhod dvir ekaḥ sakṛd ekaḥ //
MS, 1, 8, 8, 26.0 naikaḥ kubjir dvau vyāghrau vivyāceti //
MS, 1, 8, 9, 8.0 maitraṃ caruṃ nirvapet sauryam ekakapālaṃ yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 9, 3, 1.0 prajāpatir vā eka āsīt //
MS, 1, 9, 5, 36.0 ekaḥ san bhūyiṣṭhabhāg vyāhṛtīnām //
MS, 1, 9, 5, 37.0 ekaḥ san bhūyiṣṭho bhavati ya evaṃ veda //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 9, 7, 5.0 caturṇām ekaḥ saṃvatsaraṃ nāśnīyāt //
MS, 1, 10, 1, 8.0 dyāvāpṛthivīyā ekakapālaḥ //
MS, 1, 10, 1, 18.0 kāya ekakapālaḥ //
MS, 1, 10, 1, 32.0 vaiśvakarmaṇa ekakapālaḥ //
MS, 1, 10, 1, 40.0 saurya ekakapālaḥ //
MS, 1, 10, 1, 42.0 pratipuruṣaṃ puroḍāśā ekaś cādhi //
MS, 1, 10, 2, 4.3 tad ekasyāpi cetasi tad ekasyāpi dharmaṇi /
MS, 1, 10, 2, 4.3 tad ekasyāpi cetasi tad ekasyāpi dharmaṇi /
MS, 1, 10, 7, 4.0 yad ekakapālas tena prājāpatyaḥ //
MS, 1, 10, 7, 6.0 yajamāno vā ekakapālaḥ //
MS, 1, 10, 7, 13.0 yajamāno vā ekakapālaḥ //
MS, 1, 10, 11, 12.0 ekam adhi bhavati //
MS, 1, 10, 13, 31.0 ekasyāṃ paścāt sambhinatty anusaṃtatyai //
MS, 1, 10, 17, 44.0 ekayopamanthati //
MS, 1, 10, 17, 45.0 ekā hi pitṝṇām //
MS, 1, 10, 18, 8.0 ekām anvāha //
MS, 1, 10, 18, 9.0 ekalokā hi pitaraḥ //
MS, 1, 10, 18, 12.0 yad ekām anvāha tena pitṝṇām //
MS, 1, 10, 20, 4.0 ekakapālā bhavanti //
MS, 1, 10, 20, 7.0 atho ekā vā iyam //
MS, 1, 10, 20, 14.0 ekolmukaṃ haranti //
MS, 1, 10, 20, 15.0 ekolmukaṃ hi rudrāṇām //
MS, 1, 10, 20, 23.0 ākhukirā ekam upavapati //
MS, 1, 11, 6, 29.0 vāg vā eṣaikāraṇyaṃ prāviśat //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 3.0 agnir ekākṣarayā vācam udajayat //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 43.0 agnayā ekākṣarayā chandase svāhā //
MS, 2, 1, 2, 23.0 ekahāyano gaur dakṣiṇā //
MS, 2, 1, 7, 45.0 yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām //
MS, 2, 1, 7, 46.0 samam eva dvābhyāṃ kriyate 'ty ekayā prayuṅkte //
MS, 2, 1, 7, 58.0 maitrāvaruṇam ekakapālaṃ nirvapet payasyāṃ vā //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 2, 8, 6.0 tan naikenāpnon na dvābhyām //
MS, 2, 2, 11, 1.0 aindram ekakapālaṃ nirvapet //
MS, 2, 3, 1, 50.0 ekakapālān juhoti //
MS, 2, 3, 3, 13.0 eko 'dhi bhavati //
MS, 2, 3, 9, 19.0 ekā puroruk //
MS, 2, 3, 9, 20.0 ekā yājyā //
MS, 2, 4, 1, 2.0 sa somam ekena śīrṣṇāpibat //
MS, 2, 4, 1, 3.0 surām ekena //
MS, 2, 4, 1, 4.0 annam ekenāvayat //
MS, 2, 4, 4, 8.0 dve eva tṛtīye āhartur ekaṃ pratigrahītur iti //
MS, 2, 4, 8, 31.0 agnaye dhāmacchade 'ṣṭākapālaṃ nirvapen mārutaṃ saptakapālaṃ sauryam ekakapālam //
MS, 2, 5, 6, 7.0 sa ekaśitipād abhavat //
MS, 2, 5, 6, 17.0 ekaśitipād bhavati //
MS, 2, 6, 1, 2.0 tan nairṛtam ekakapālam //
MS, 2, 6, 1, 5.0 dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
MS, 2, 6, 2, 4.0 dyāvāpṛthivīyā ekakapālaḥ //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
MS, 2, 6, 8, 2.10 sadhamādo dyumnyā ūrjā ekā anādhṛṣṭā apasyo vasānāḥ /
MS, 2, 7, 8, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
MS, 2, 7, 12, 15.2 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivyā yāty āpṛṇan //
MS, 2, 7, 15, 2.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 7, 17, 9.6 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
MS, 2, 8, 6, 1.0 ekayāstuvata //
MS, 2, 8, 14, 2.12 ekā ca śataṃ ca /
MS, 2, 10, 2, 4.4 saṃ bāhubhyām adhamat saṃ patatrair dyāvābhūmī janayan deva ekaḥ //
MS, 2, 10, 3, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ /
MS, 2, 10, 3, 3.2 yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā //
MS, 2, 10, 3, 4.4 ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ //
MS, 2, 10, 4, 4.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
MS, 2, 11, 6, 10.0 ekā ca tisraś cā trayastriṃśataḥ //
MS, 2, 13, 1, 10.1 eko vo devo apyatiṣṭhat syandamānā yathāvaśam /
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
MS, 2, 13, 10, 5.2 prajām ekā jinvaty ūrjam ekā kṣatram ekā rakṣati devayūnām //
MS, 2, 13, 10, 5.2 prajām ekā jinvaty ūrjam ekā kṣatram ekā rakṣati devayūnām //
MS, 2, 13, 10, 5.2 prajām ekā jinvaty ūrjam ekā kṣatram ekā rakṣati devayūnām //
MS, 2, 13, 10, 8.1 ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti /
MS, 2, 13, 10, 8.2 sūryasyaikā carati niṣkṛtāni gharmasyaikā savitaikāṃ niyacchate //
MS, 2, 13, 10, 8.2 sūryasyaikā carati niṣkṛtāni gharmasyaikā savitaikāṃ niyacchate //
MS, 2, 13, 10, 8.2 sūryasyaikā carati niṣkṛtāni gharmasyaikā savitaikāṃ niyacchate //
MS, 2, 13, 10, 9.2 samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan //
MS, 2, 13, 10, 12.2 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr abhi lokam ekam //
MS, 2, 13, 23, 1.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 3, 2, 10, 32.0 yadyad evaitābhir yajamānaḥ kāmayate tattat spṛṇoty ekayāstuvata //
MS, 3, 7, 4, 1.11 ekahāyanyākrayyā /
MS, 4, 4, 2, 1.20 sadhamādo dyumnyā ūrjā ekā iti vyānayati vāruṇyā /