Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 15.1 atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarād ūrṇākośād ekā raśmirniścaritā //
SDhPS, 1, 37.2 avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ //
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 120.1 atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā //
SDhPS, 1, 128.1 yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo 'saṃpravedhamānena kāyena aniñjamānena cittena //
SDhPS, 1, 129.1 sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato 'ntikāddharmaṃ śṛṇoti sma //
SDhPS, 1, 130.1 na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho 'bhūt na ca cittaklamathaḥ //
SDhPS, 1, 142.1 teṣāṃ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo 'dhimātraṃ lābhaguruko 'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ //
SDhPS, 2, 36.5 yathā tāvad bhagavatā ekaiva vimuktirākhyātā vayamapi buddhadharmāṇāṃ lābhino nirvāṇaprāptāḥ //
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 98.1 ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānam //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
SDhPS, 2, 122.1 ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam //
SDhPS, 3, 100.1 ekadvāraṃ ca tanniveśanaṃ bhavet //
SDhPS, 3, 112.1 yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam //
SDhPS, 3, 113.2 idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva //
SDhPS, 3, 141.1 savaijayantān gorathakāneva vātabalajavasampannān ekavarṇān ekavidhān ekaikasya dārakasya dadyāt //
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 200.1 tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmād ādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet /
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 208.1 anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati //
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 4, 7.1 na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt //
SDhPS, 4, 29.1 samanusmaramāṇaśca na kasyacid ācakṣed anyatraika evātmanādhyātmaṃ saṃtapyet /
SDhPS, 4, 94.1 sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 5, 18.1 ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ //
SDhPS, 5, 18.1 ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 94.1 evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam //
SDhPS, 5, 96.2 yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā /
SDhPS, 5, 97.1 taccaikaṃ na dve na trīṇi //
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 5, 178.2 mṛdamekāṃ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ //
SDhPS, 5, 212.2 nāsti yānatrayaṃ kiṃcidekayānamihāsti tu //
SDhPS, 7, 4.0 atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 4.0 atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 26.0 sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt //
SDhPS, 7, 88.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta //
SDhPS, 7, 119.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 145.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 183.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 246.1 ekameva tathāgatānāṃ parinirvāṇam //
SDhPS, 7, 253.1 deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām //
SDhPS, 7, 277.1 mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyur naivopasaṃkrameyuḥ //
SDhPS, 8, 27.1 tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamās trisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 71.1 tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti //
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 9, 25.5 samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham //
SDhPS, 9, 25.5 samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 4.1 ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antaśa ekagāthāmapi śrutvāntaśa ekenāpi cittotpādena abhyanumodayiṣyanti tānapyahaṃ bhaiṣajyarāja kulaputrān vā kuladuhitṝr vā vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 4.1 ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antaśa ekagāthāmapi śrutvāntaśa ekenāpi cittotpādena abhyanumodayiṣyanti tānapyahaṃ bhaiṣajyarāja kulaputrān vā kuladuhitṝr vā vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 15.1 tasya ca tathāgatasyaivaṃ satkāraḥ kartavyo yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet /
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 28.2 apyeva nāma ekavāramapi imaṃ dharmaparyāyaṃ saṃśrāvayed yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 11, 10.5 asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ //
SDhPS, 11, 17.2 mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
SDhPS, 11, 181.1 ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 13, 115.2 eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī //
SDhPS, 14, 5.2 santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ //
SDhPS, 14, 11.7 kaḥ punar vāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.16 kaḥ punar vādaḥ ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.3 kaḥ punar vādo 'parivārāṇām ekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 19.1 atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma //
SDhPS, 15, 14.1 sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet //
SDhPS, 15, 14.1 sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet //
SDhPS, 15, 82.2 yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayamanāthāḥ saṃvṛttāḥ //
SDhPS, 16, 12.1 anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 12.1 anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 28.1 yo 'yaṃ puruṣaḥ pañcāśattamas tataḥ puruṣaparaṃparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet //
SDhPS, 17, 28.1 yo 'yaṃ puruṣaḥ pañcāśattamas tataḥ puruṣaparaṃparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet //
SDhPS, 17, 31.1 evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati //
SDhPS, 17, 31.1 evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati //
SDhPS, 17, 51.1 paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati //
SDhPS, 18, 38.1 nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati //
SDhPS, 18, 144.1 sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati tasya bahvarthamājñāsyati //