Occurrences

Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 20.1 varṣāsv ekasthaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 5.4 avyāsiktām ekasthāṃ śriyam ṛdhnoti ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 328, 12.0 sā haiṣaikasthā śrīr yad akṣareṣu //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
Arthaśāstra
ArthaŚ, 1, 18, 15.2 ekastham atha saṃrundhyāt putravāṃstu pravāsayet //
ArthaŚ, 4, 1, 58.1 kuśīlavā varṣārātram ekasthā vaseyuḥ //
Mahābhārata
MBh, 1, 25, 11.1 sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ /
MBh, 1, 162, 13.1 naktaṃdinam athaikasthe sthite tasmiñ janādhipe /
MBh, 3, 38, 12.2 tānyekasthāni sarvāṇi tatas tvaṃ pratipatsyase //
MBh, 6, 1, 9.1 ekasthāḥ sarvavarṇāste maṇḍalaṃ bahuyojanam /
MBh, 6, BhaGī 11, 7.1 ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram /
MBh, 6, BhaGī 11, 13.1 tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā /
MBh, 6, BhaGī 13, 30.1 yadā bhūtapṛthagbhāvamekasthamanupaśyati /
MBh, 6, 79, 18.1 tāvekasthau raṇe vīrāvāvantyau rathināṃ varau /
MBh, 6, 79, 47.1 ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke /
MBh, 7, 33, 8.2 abhimanyau kilaikasthā dṛśyante guṇasaṃcayāḥ //
MBh, 7, 74, 50.2 ekasthair bahubhiḥ kruddhair ūṣmeva samajāyata //
MBh, 7, 163, 40.1 jñānam ekastham ācārye jñānaṃ yogaśca pāṇḍave /
MBh, 7, 163, 40.2 śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave //
MBh, 12, 17, 22.1 yadā bhūtapṛthagbhāvam ekastham anupaśyati /
MBh, 12, 218, 32.1 sarvāṃl lokān yadāditya ekasthastāpayiṣyati /
MBh, 12, 258, 40.1 devatānāṃ samāvāyam ekasthaṃ pitaraṃ viduḥ /
MBh, 12, 326, 51.2 tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat //
MBh, 14, 87, 13.2 rājann adṛśyataikastho rājñastasminmahākratau //
Rāmāyaṇa
Rām, Su, 14, 25.2 ekasthahṛdayā nūnaṃ rāmam evānupaśyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 29, 28.2 sā doṣaiḥ pṛthag ekasthaiḥ śalyahetuśca pañcamī //
Kumārasaṃbhava
KumSaṃ, 1, 49.2 sā nirmitā viśvasṛjā prayatnād ekasthasaundaryadidṛkṣayeva //
Kūrmapurāṇa
KūPur, 2, 2, 34.1 yadā bhūtapṛthagbhāvamekastham anupaśyati /
Liṅgapurāṇa
LiPur, 1, 15, 21.2 ekasthaṃ hemapātre vā kṛtvāghoreṇa rājate //
LiPur, 1, 75, 25.1 pratyayārthaṃ hi jagatām ekastho'pi divākaraḥ /
LiPur, 1, 92, 113.2 kṛtsnaṃ jagadihaikasthaṃ kartum anta iva sthitaḥ //
Matsyapurāṇa
MPur, 60, 2.2 saubhāgyaṃ sarvabhūtānāmekasthamabhavattadā /
Suśrutasaṃhitā
Su, Cik., 9, 12.2 kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ //
Gheraṇḍasaṃhitā
GherS, 4, 16.2 sadātmaratir ekasthaḥ paśyaty ātmānam ātmani //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 26.2 ekasthaṃ liṅganāmātha kalākumbhastathābhavat //