Occurrences

Carakasaṃhitā
Lalitavistara
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 2, 13.3 tāny ekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakāny ā triṃśataḥ prayojyāni nātaḥ paramutkarṣaḥ /
Lalitavistara
LalVis, 7, 97.25 ekaikaromā /
Mūlamadhyamakārikāḥ
MMadhKār, 12, 9.1 syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 40.2 ekaikahīnās tān pañcadaśa yānti rasā dvike //
AHS, Śār., 3, 80.2 raso jalaṃ ca dehe 'sminn ekaikāñjalivardhitam //
Bodhicaryāvatāra
BoCA, 7, 35.2 tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā //
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 17, 393.1 sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā //
Kūrmapurāṇa
KūPur, 2, 29, 25.2 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate //
Liṅgapurāṇa
LiPur, 1, 90, 7.1 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate /
LiPur, 1, 90, 21.2 ekaikātikramātteṣāṃ prāyaścittaṃ vidhīyate //
Matsyapurāṇa
MPur, 129, 31.1 kāryasteṣāṃ ca viṣkambhaścaikaikaśatayojanam /
Saṃvitsiddhi
SaṃSi, 1, 197.1 sahopalambhaniyamo na khalv ekaikasaṃvidā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 30.2, 1.2 buddhyahaṃkāramanasām ekaikendriyasaṃbandhe sati catuṣṭayaṃ bhavati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 24, 1.0 iha ye sparśavatāṃ viśeṣaguṇā ekaikendriyagrāhyāste kāraṇaguṇaiḥ kārye niṣpādyante //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 20.2 bhṛtyairdaśabhirāyāntīmekaikaśatanāyakaiḥ //
Garuḍapurāṇa
GarPur, 1, 22, 15.2 prāyaścittaviśuddhyartham ekaikāṣṭāhutiṃ kramāt //
GarPur, 1, 38, 8.2 ekaikapadam aṣṭasahasradhā trimadhurāktatilāṣṭasahasrahāmeḥ //
GarPur, 1, 65, 83.2 kṛṣṇairākuñcitaiḥ keśaiḥ snigdhairekaikasambhavaiḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 21.2 ekaikaśrutir eteṣāṃ vṛttyādhikyanibandhanā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
Rasamañjarī
RMañj, 6, 148.1 tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /
Rasaprakāśasudhākara
RPSudh, 2, 26.2 puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //
Rasaratnākara
RRĀ, V.kh., 20, 13.2 utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 242.2, 4.0 thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ //
Rasārṇava
RArṇ, 16, 36.1 triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /
Tantrasāra
TantraS, 3, 28.0 pṛthak aṣṭakaparāmarśe cakreśvarasāhityena navavargaḥ ekaikaparāmarśaprādhānye pañcāśadātmakatā //
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
Tantrāloka
TĀ, 3, 200.1 ekaikāmarśarūḍhau tu saiva pañcāśadātmikā /
TĀ, 3, 279.1 tadvaddharādikaikaikasaṃghātasamudāyataḥ /
TĀ, 4, 204.1 japyādau homaparyante yadyapyekaikakarmaṇi /
TĀ, 6, 139.1 ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ /
TĀ, 6, 246.1 ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam /
TĀ, 8, 340.1 ekaikārbudalakṣāṃśāḥ padmākārapurā iha /
TĀ, 9, 38.2 tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ //
TĀ, 11, 49.2 tata ekaikavarṇatvaṃ tattve tattve kṣamāditaḥ //
Ānandakanda
ĀK, 1, 7, 167.2 ekaikaghaṭikāmātraṃ vaṭyaḥ kṣepyāḥ śanaiḥ śanaiḥ //
ĀK, 1, 7, 172.2 ekaikāhaṃ prakurvīta tato daradamākṣike //
ĀK, 1, 8, 21.2 ekaikauṣadhasevāyāṃ yathoktaṃ krāmaṇaṃ bhavet //
ĀK, 1, 11, 12.1 ekaikatattvamadhye tu prasekaṃ tāni mardayet /
ĀK, 1, 12, 167.2 ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet //
ĀK, 1, 15, 353.1 ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet /
ĀK, 1, 15, 365.2 sugandhikā kramājjñeyā caikaikapalamānataḥ //
ĀK, 1, 15, 381.1 ekaikamantramayutaṃ puraścaraṇamācaret /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 24.2, 1.0 mano'bhidhāyendriyāṇyabhidhatte tatrāpi jyāyastvād buddhīndriyāṇi prāgāha ekaiketyādi //
ĀVDīp zu Ca, Cik., 2, 6.2, 2.0 ekaikapākasādhanaṃ pṛthak kartavyaṃ tena triśatadhā pāko bhavati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 239.2 tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //
ŚdhSaṃh, 2, 12, 248.1 tāramauktikahemāni sāraścaikaikabhāgikāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.2 bhaved ekaikasaṃskāraprānteṣu dṛḍhamardanam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.3 vilokya deyā doṣādi hyekaikarasaraktikā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 tāmratārāravaṅgāhisārāś caikaikakārṣikā iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 7.0 ekaikakārṣikā iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 15.0 tenaikaikarasena trivelaṃ bhāvayedityarthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 92.2 etāny ekaikakoṭīnāṃ tīrthānāṃ nāyakāni tu //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 abhraṃ abhrakaṃ vaṅgaṃ ahiḥ nāgaṃ sāraṃ lohaṃ ete ekaikakarṣakāḥ //
Rasasaṃketakalikā
RSK, 4, 118.1 rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam /