Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3795
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājīti // (1) Par.?
rājīrasonetyādinā prathamataḥ svedanasaṃskāravidhirārabhyate // (2) Par.?
yataḥ santi bhūyāṃsaḥ saṃskārāḥ te ke ityatrāha / (3.1) Par.?
saṃsvedanaṃ mardanamūrchane ca utthāpanaṃ pātanabodhane ca / (3.2) Par.?
niyāmanaṃ dīpanameva cāṣṭau pūrvaṃ kṛtāḥ karmaṇi sūtakasya / (3.3) Par.?
iti // (3.4) Par.?
anyatrāpyuktam / (4.1) Par.?
aṣṭau ca rasasaṃskārā dravye rāsāyane samāḥ / (4.2) Par.?
ete prathamaṃ kāryāḥ syuḥ paścāt sarvatra yojayet // (4.3) Par.?
rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati // (5) Par.?
yataḥ / (6.1) Par.?
sarvopaskaramādāya rasakarma samārabhet / (6.2) Par.?
ityādivacanam // (6.3) Par.?
tathā hi / (7.1) Par.?
upaskaraṃ na yo vetti tasya siddhiḥ kathaṃ bhavet / (7.2) Par.?
ityapi // (7.3) Par.?
tasmādupaskarāṇi katipayāni likhyante // (8) Par.?
tadyathā / (9.1) Par.?
tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti // (9.2) Par.?
nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ // (10) Par.?
saṇḍiśaśca taddvividhaḥ pattrasaṇḍiśaḥ kākamukhasaṇḍiśaśceti // (11) Par.?
hastakuṭṭakanirghātādayaḥ sarvāṇi suvarṇakāropaskarāṇi ca // (12) Par.?
puṭaṃ taccaturvidhaṃ tuṣapuṭaṃ karīṣapuṭam upalapuṭaṃ khadirādikāṣṭhapuṭaṃ ceti // (13) Par.?
yantrāṇi ca tadyathā śilāyantraṃ pāṣāṇayantraṃ bhūdharayantraṃ vaṃśanalikāyantraṃ gajadantabhājanayantraṃ dolāyantram adhaḥpātanayantram ūrdhvapātanayantraṃ niyāmakayantraṃ ḍamarukayantraṃ kaṭāhayantraṃ kāṃsyabhājanayantraṃ pātālayantraṃ tulāyantraṃ kacchapayantraṃ cakrayantraṃ cākīyantraṃ vālukāyantram agnisomayantraṃ gandhakaṭahikāyantraṃ mūṣāyantraṃ bāṇayantraṃ garuḍayantraṃ sāraṇayantraṃ jālikāyantraṃ cāraṇayantrādīni anyānyapi yathāyogyaṃ bhavanti // (14) Par.?
tatra tatra eva jñātavyāni // (15) Par.?
tatra teṣvādau svedanavidhimāha / (16.1) Par.?
rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet / (16.2) Par.?
ityādivyākhyānaṃ sampradāyato likhyate // (16.3) Par.?
yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet // (17) Par.?
yāvaddinatrayaṃ bhavati // (18) Par.?
dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā / (19.1) Par.?
rājikā lavaṇaṃ hiṅgu citrakaṃ vyoṣasaṃyutam / (19.2) Par.?
sūtapādamitaṃ sarvaṃ svarjikākṣārasaṃyutam // (19.3) Par.?
śigrupatrarasenaiva piṣṭvā kuṇḍalikākṛtam / (20.1) Par.?
kuryādbhūrjadale samyagathavā kadalīdale // (20.2) Par.?
supakve ca dṛḍhe vāpi vastrakhaṇḍe caturguṇe / (21.1) Par.?
rasaṃ madhye vinikṣipya badhnīyāt tu supoṭṭalīm // (21.2) Par.?
kṣārāmlamūtravargeṇa svedayecca dinatrayam / (22.1) Par.?
tathā svedaḥ prakartavyo majjitā poṭṭalī yathā // (22.2) Par.?
bhavenna ca talasparśo bhāṇḍasyāpi kadācana / (23.1) Par.?
iti // (23.2) Par.?
dolāyantrapramāṇam / (24.1) Par.?
dravadravyeṇa bhāṇḍasya pūrito'rdhasya tasya ca / (24.2) Par.?
mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam / (24.3) Par.?
taṃ svedayenmadhyagataṃ dolāyantramiti smṛtam // (24.4) Par.?
atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi // (25) Par.?
eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ // (26) Par.?
kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ // (27) Par.?
kāñjikairiti bahuvacanatvena jalena takreṇa vā kṣālanīyam // (28) Par.?
tathāca tantrāntare / (29.1) Par.?
bhaved ekaikasaṃskāraprānteṣu dṛḍhamardanam / (29.2) Par.?
marditaṃ sthāpayed gharme yāvacchuṣkataro bhavet / (29.3) Par.?
takreṇa kāñjikenātha śuktenoṣṇodakena vā / (29.4) Par.?
tataḥ sarvaṃ samānīya kṣālayediti buddhimān // (29.5) Par.?
tathā yantraṃ prakurvīta yathā na kṣīyate rasaḥ / (30.1) Par.?
iti // (30.2) Par.?
atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi // (31) Par.?
tata iti // (32) Par.?
svedanapūrvakamardanānantaraṃ tadrasaṃ khalve kṣiptvā mardayediti // (33) Par.?
kaiḥ kṛtvā vakṣyamāṇasaindhavapramukhadravyaiḥ etanmardanaṃ taptakhalve'bhihitamiti sampradāyaḥ // (34) Par.?
tathāhi yuktaṃ sūtasya sarvasya taptakhalve vimardanam // (35) Par.?
ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / (36.1) Par.?
tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet / (36.2) Par.?
iti // (36.3) Par.?
athavā tīvragharme ca kārayecca pramardanam / (37.1) Par.?
iti sampradāyaḥ // (37.2) Par.?
anāratamiti anālasyaṃ yathā bhavati tathā mardayediti bhāvaḥ // (38) Par.?
anāratagrahaṇenāpi anyavihitadravyairapi mardanīyaṃ na doṣo granthāntare darśanāt // (39) Par.?
tathāhi / (40.1) Par.?
kṣārāmlairlavaṇair mūtrair viṣair upaviṣaistathā / (40.2) Par.?
divyauṣadhisamūhena mardayeddivasatrayam // (40.3) Par.?
anuktamānānāṃ mardanārthadravyāṇāṃ ca parimāṇaṃ granthāntarād avagantavyam // (41) Par.?
tadyathā / (42.1) Par.?
pāradasya kalāṃśena bheṣajena pramardayet / (42.2) Par.?
dravyeṇa yāvatā sarvaṃ plutaṃ bhavati mardane / (42.3) Par.?
iti // (42.4) Par.?
idānīṃ mardanasaṃskārādanantaraṃ mūrchanasaṃskāravidhim āha tato rājī rasonaścetyādi // (43) Par.?
tata iti mardanasaṃskārād anantaram // (44) Par.?
rājī rājikā rasonaḥ lasuna iti prasiddhaḥ mukhyaśca navasādara iti navasādaraś culikālavaṇaḥ mukhyaḥ śreṣṭho grāhya ityarthaḥ // (45) Par.?
tasya śreṣṭhatā paigāmīśabdavācyā prasiddhā // (46) Par.?
tadvad iti // (47) Par.?
mardanoktaprakāreṇa mardyaṃ tuṣāmbuneti // (48) Par.?
kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra // (49) Par.?
tathāhi / (50.1) Par.?
utthitaḥ kāñjikasvedāt pātayet khalvasaṃyutam / (50.2) Par.?
iti saṃpradāyaḥ // (50.3) Par.?
yathā / (51.1) Par.?
dolāsvedaṃ prakurvīta madhukṣārāmlamūtrakaiḥ / (51.2) Par.?
utthāpya mūrchayet paścāt trivāraṃ ca punaḥ punaḥ / (51.3) Par.?
iti // (51.4) Par.?
athavā / (52.1) Par.?
tataḥ khalvena taptena amlenotthāpayedrasam / (52.2) Par.?
kṣārā mukhakarāḥ sarve sarve hyamlāḥ prabodhakāḥ / (52.3) Par.?
iti // (52.4) Par.?
mūrchanotthāpanavidhim abhidhāya samprati pātanānyāha tataḥ saṃśoṣya cakrābhamityādi // (53) Par.?
tata iti mūrchanotthāpanānantaram // (54) Par.?
saṃśoṣyeti // (55) Par.?
eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ // (56) Par.?
anyatrāpyuktam / (57.1) Par.?
bhāgāstrayo rasasyārkacūrṇapādāṃśasaṃyutam / (57.2) Par.?
dattvāmlaṃ mardayet tāvadyāvat piṣṭiḥ prajāyate / (57.3) Par.?
yadā na jāyate piṣṭiḥ kiṃcit tutthaṃ tadā kṣipet / (57.4) Par.?
iti sarvatra // (57.5) Par.?
piṣṭikṛtarasacakrī hiṅgunā liptvā dhāryā // (58) Par.?
hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti // (59) Par.?
vikhyātaṃ lavaṇapūraṇaṃ sampradāyadarśanād boddhavyam // (60) Par.?
dṛḍhatarāṃ mudrāmiti mudrātra sāmpradāyikī kāryā yathā gurusakāśādvā dṛṣṭvā // (61) Par.?
tathā athavā sadbuddhīnāṃ jñāpanārthaṃ sadābhyastā mudrātra likhyante tathā ca / (62.1) Par.?
valmīkamṛttikāyārapūraṇaṃ lohakiṭṭakam / (62.2) Par.?
śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayet samam // (62.3) Par.?
sarvatulyaṃ viṣaṃ dagdhaṃ sarvaṃ toyairvimardayet / (63.1) Par.?
mūṣādisampuṭaṃ kuryāt sarvasandhipralepane // (63.2) Par.?
athavā / (64.1) Par.?
tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam / (64.2) Par.?
mṛdaścaturguṇo bhāgo jalaṃ dattvā pramardayet // (64.3) Par.?
narakeśaṃ śaṇaṃ kiṃcit dattvā tāvat prakuṭṭayet / (65.1) Par.?
yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tadā // (65.2) Par.?
yathā na śuṣkatāṃ yāti tathā yantraṃ samācaret / (66.1) Par.?
evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet // (66.2) Par.?
kūpikādivilepārthaṃ yantrārthaṃ ca bhiṣak kramāt // (67) Par.?
aparamapi / (68.1) Par.?
harītakīṭaṅkaṇaparṇacūrṇaṃ kharī guḍaṃ pāṃśu paṭuṃ samāṃśam / (68.2) Par.?
valmīkamṛt sarvasamā tadardhaṃ vastraṃ tathā gomayakaṃ ca sarvam // (68.3) Par.?
jalena mardyaṃ madanopamaṃ tad yantrādisandhau viniveśanīyam / (69.1) Par.?
iti // (69.2) Par.?
aparāṇyapi / (70.1) Par.?
lohakiṭṭaṃ tuṣaṃ dagdhaṃ śukticūrṇaṃ ca karkarā / (70.2) Par.?
etāni samabhāgāni tāvadbhāgena mṛttikā // (70.3) Par.?
karpaṭena samāyuktā sā hi vajropamā bhavet / (71.1) Par.?
dagdhatuṣasyaikabhāgo mṛdbhāgatrayameva ca // (71.2) Par.?
karpaṭaṃ śaṇasaṃyuktaṃ vajramṛtsneti yojayet / (72.1) Par.?
iṣṭakācūrṇabhāgaikaṃ samabhāgā tu mṛttikā // (72.2) Par.?
mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet / (73.1) Par.?
bhāgaikaṃ lohakiṭṭasya tuṣadagdhadvayaṃ tathā // (73.2) Par.?
mṛdbhāgatrayasaṃyuktaṃ kiṃcit kūpyaṃ pradāpayet / (74.1) Par.?
ekatra kuṭṭayet sarvaṃ mṛttikā vajravadbhavet // (74.2) Par.?
niṣiñcedambunopari // (75) Par.?
iti // (76) Par.?
upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ // (77) Par.?
sajalavastrakhaṇḍam api tadupari dhāryamiti sampradāyaḥ // (78) Par.?
anyatrāpyuktam / (79.1) Par.?
saṃrudhya bhāṇḍadvayagarbhamadhye piṣṭiṃ tataḥ sampuṭamavraṇaṃ tam / (79.2) Par.?
niveśya cullyāṃ tu śanaiḥ pradīpapramāṇam asyādyatale vidadhyāt // (79.3) Par.?
agniṃ śirasyasya jalārdramekaṃ vastraṃ kṣipedalpamanuṣṇameva / (80.1) Par.?
iti // (80.2) Par.?
doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ // (81) Par.?
tasmāt pañcaiva saṃskārā anenātra svīkṛtāḥ // (82) Par.?
ke te doṣāḥ tathāhi / (83.1) Par.?
malaṃ viṣaṃ vahnigurutvacāpalaṃ naisargikaṃ doṣamuśanti tajjñāḥ / (83.2) Par.?
upādhikau dvau trapunāgasambhavau rasendrarāje kathayanti vaidyāḥ // (83.3) Par.?
nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi / (84.1) Par.?
miśritau cedrase nāgavaṅgau vikrayahetunā / (84.2) Par.?
syāt tābhyāṃ kṛtrimo doṣastanmuktiḥ pātanatrayāt / (84.3) Par.?
iti // (84.4) Par.?
tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam // (85) Par.?
athavā / (86.1) Par.?
athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / (86.2) Par.?
ityatrāthagrahaṇenāvaśiṣṭasaṃskārāṇi sūcyante tāni ca pātanabodhananiyāmakānītyadoṣaḥ // (86.3) Par.?
atha keṣāṃcij jñāpanārthaṃ prasaṅgataḥ pātanatrayamāha ūrdhvapātanamatraiva kathitam // (87) Par.?
adhaḥpātanaṃ tiryakpātanaṃ ca darśayannāha tathā ca tantrāntare / (88.1) Par.?
kaṭāhaṃ nūtanaṃ kṛtvā tasyādho lepayedrasam // (88.2) Par.?
dviguṇena ca gandhena jārayed bradhnakādayaḥ // (89) Par.?
vastrāntāni mṛdā liptvā jalaṃ sthālyupari nyaset / (90.1) Par.?
sthālīkaṭāhayoḥ sandhiṃ lepayet sudṛḍhaṃ mṛdā // (90.2) Par.?
kaṭāhopari kartavyam upalāgnipradīpanam / (91.1) Par.?
jalamadhye raso yāti śuddhaṃ tiṣṭhati bradhnake // (91.2) Par.?
śulvād raso rasāttāmraṃ pātanīyaṃ pṛthakkṛtam / (92.1) Par.?
sasūtabhāṇḍavadane 'pyanyanmilati bhāṇḍakam // (92.2) Par.?
tathā sandhir dvayoḥ kāryā pātanatrayayantrake / (93.1) Par.?
jalasthāne kāñjikaṃ ca dāpayennātra saṃśayaḥ / (93.2) Par.?
iti // (93.3) Par.?
tiryakpātanamapyāha tathā hi / (94.1) Par.?
ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭamanyakam / (94.2) Par.?
tiryaṅmukhaṃ dvayoḥ kuryāt tanmukhaṃ rodhayet sudhīḥ // (94.3) Par.?
rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet / (95.1) Par.?
tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ / (95.2) Par.?
iti // (95.3) Par.?
athāparāṇyapi prasaṅgato likhyante tathāhi / (96.1) Par.?
sthūlasaindhavapoṭṭalyāṃ kāryaṃ mūṣāpuṭadvayam / (96.2) Par.?
sthāpayitvā rasaṃ tatra navasāraṃ kalāṃśakam / (96.3) Par.?
sandhiṃ nirudhya yatnena veṣṭayet karpaṭaṃ mṛdā / (96.4) Par.?
sthāpayedbhūdhare yantre vahniṃ kuryāddinatrayam / (96.5) Par.?
yantrāduddhṛtya sūto'sau svedayet tadanantaram / (96.6) Par.?
bījapūraphalaṃ vātha vṛntaṃ saṃtyajya kārayet // (96.7) Par.?
saindhavena samaṃ sūtaṃ tasya madhyaṃ vinikṣipet / (97.1) Par.?
svedayeddolikāyantre hyamlavarge dinatrayam // (97.2) Par.?
evaṃ hyagnisaho jāto rasendraḥ sarvakarmasu / (98.1) Par.?
iti niyāmakam // (98.2) Par.?
atha bodhanamāha / (99.1) Par.?
atha sūtaṃ samuddhṛtya kācakūpye vinikṣipet / (99.2) Par.?
śuktāmlenātha sampūrya dvāre mudrāṃ pradāpayet // (99.3) Par.?
sthāpayedbhūdhare yantre svedayeddinasaptakam / (100.1) Par.?
svāṅgaśītaṃ samuddhṛtya kaṣāyaiḥ svedayet punaḥ // (100.2) Par.?
karkoṭīkañcukīvahnisarpākṣyambujamādravaiḥ / (101.1) Par.?
dinatrayaṃ sāranālaiḥ svedyaścāñcalyaśāntaye / (101.2) Par.?
iti bodhanam // (101.3) Par.?
atha dīpanamāha / (102.1) Par.?
lavaṇaṃ rājikāhiṅgukanyākṣāracatuṣṭayam / (102.2) Par.?
tryūṣaṇaṃ lasunaṃ caiva mātuluṅgarasaplutam // (102.3) Par.?
piṇḍamadhye rasaṃ kṛtvā svedayet saptadhā punaḥ / (103.1) Par.?
anudgārī bhavettena grāsājīrṇe 'pi jīryati // (103.2) Par.?
anenaiva bhavecchuddhaḥ sarvadoṣavivarjitaḥ / (104.1) Par.?
athavā / (104.2) Par.?
karituṇḍagaruḍī ṛṣicchaṭā kanyakā kumārikā ca vāyasī / (104.3) Par.?
āsurī ca vijayā jayā tathā vahnidīpanakarāśca sūtake / (104.4) Par.?
ityaṣṭau saṃskārāḥ saṃkṣepeṇoktāḥ // (104.5) Par.?
Duration=0.45988607406616 secs.