Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 1, 31.0 sāyam evāgnim indhītety eke //
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 4, 24.0 samāpta etāsām eva devatānām annasya juhoti //
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 5, 12.0 eṣa evātikṛcchrasya vidhir evaṃ vidhīyate //
KāṭhGS, 5, 13.0 eteṣv eva tu kāleṣv ekaikaṃ piṇḍaṃ prāśnīyāt //
KāṭhGS, 6, 3.0 bṛhaspates tu kūrcasya eṣa eva vidhiḥ smṛtaḥ //
KāṭhGS, 7, 4.0 etad eva trir abhyastaṃ mahāsāṃtapanaṃ smṛtam //
KāṭhGS, 11, 2.4 ihaiva sthūṇe amṛtena rohāśvavato gomaty amṛtavatī sūnṛtāvatī /
KāṭhGS, 14, 6.1 ṛtam eva parameṣṭhy ṛtaṃ nātyeti kiṃcana /
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 21, 2.0 etā eva devatāḥ puṃsaḥ kumbhaṃ vaiśravaṇam īśānaṃ ca yajeta //
KāṭhGS, 22, 2.2 agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamam /
KāṭhGS, 24, 9.0 naiva bho ity āha na mārṣeti //
KāṭhGS, 24, 21.0 api vā ghṛtaudana eva syāt //
KāṭhGS, 25, 3.1 etāsām evāpām udakārthān kurvīta //
KāṭhGS, 25, 24.1 yadi pṛthak tantraṃ pradakṣiṇam agnim ānīya tatraivopaveśya saṃsthāpayet //
KāṭhGS, 26, 7.4 atraiva te ramantāṃ mā vadhūr anvavekṣateti //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 29, 1.2 annam eva vivananam annaṃ saṃvananaṃ smṛtam /
KāṭhGS, 29, 1.7 cakram ivānaḍuhaḥ padaṃ mām evānvetu te manaḥ /
KāṭhGS, 29, 1.8 māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ /
KāṭhGS, 30, 4.1 evam evartau prajākāmau saṃviśataḥ //
KāṭhGS, 31, 6.1 etad eva kumārīṇāṃ saṭoddharaṇam atraivānulepanam //
KāṭhGS, 31, 6.1 etad eva kumārīṇāṃ saṭoddharaṇam atraivānulepanam //
KāṭhGS, 33, 3.1 kṣipram eva prajāyate //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 3.0 tad eva nāma dhīyate //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 45, 6.3 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānann iti //
KāṭhGS, 45, 9.1 atraiva śākhāṃ nidadhyuḥ //
KāṭhGS, 60, 1.0 āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ //
KāṭhGS, 60, 2.0 evā vandasvety apūpasya juhoti //
KāṭhGS, 61, 6.0 iyam evety anuvākena pañcabhiḥ pañcabhir abhijuhuyāt //
KāṭhGS, 63, 6.0 udakāni cānayed etābhir eva //
KāṭhGS, 65, 2.0 etenaiva dharmeṇa sampradāya niparaṇaṃ kuryāt //