Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.2 evaṃ tapasyatas tasya vyatīyāya yugatrayam //
GokPurS, 1, 35.1 evaṃ divā kṛtaṃ pāpam aparāhṇe praṇaśyati /
GokPurS, 1, 76.2 astaṃ gato 'rka ity evaṃ manyamāno daśānanaḥ //
GokPurS, 1, 78.1 dṛṣṭvā tasya kare liṅgaṃ ditsur evam uvāca tam /
GokPurS, 1, 80.1 evam ukto rāvaṇena gajāsyaḥ pratyuvāca tam /
GokPurS, 2, 9.2 evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati //
GokPurS, 2, 11.1 evaṃ vitathayatno 'sau rāvaṇo vañcitaḥ suraiḥ /
GokPurS, 2, 17.2 evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ //
GokPurS, 2, 23.2 stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan //
GokPurS, 2, 53.1 evaṃ devāḥ sagandharvā ye sarve devayonayaḥ /
GokPurS, 2, 75.1 evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ /
GokPurS, 2, 83.2 snātvā rudrapade caivam arcayitvā mahābalam //
GokPurS, 2, 85.1 evaṃ kṣetravidhiṃ kurvan snāyāt tīrtheṣu ca kramāt /
GokPurS, 2, 97.2 ya evaṃ kurute bhaktyā kṣetram āsādya yatnataḥ //
GokPurS, 4, 12.1 athaivaṃ dhyāyatas tasya tūttāne dakṣiṇe kare /
GokPurS, 4, 24.2 evaṃ sā tāmragaurī tu dvidhā lakṣyā nṛpottama //
GokPurS, 4, 53.2 evaṃ tasyās tāmragauryā māhātmyaṃ paramādbhutam //
GokPurS, 5, 39.2 yenaivaṃ tarpitāḥ sarve muktiṃ vindema śāśvatīm //
GokPurS, 5, 40.2 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati /
GokPurS, 5, 41.1 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha /
GokPurS, 5, 56.1 evaṃ bahutithe kāle gṛhaṃ dagdhaṃ hutāśanāt /
GokPurS, 5, 65.1 kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ /
GokPurS, 6, 69.1 sarasād rasanād evaṃ jātāsi mama mānade /
GokPurS, 7, 5.1 evaṃ kariṣye deveśety uktvā sāntaradhīyata /
GokPurS, 7, 13.1 evaṃ tapasyatāṃ teṣāṃ brahmā pratyakṣatāṃ gataḥ /
GokPurS, 7, 48.2 tato bhṛgur agād bhūyaḥ snuṣām evam uvāca ca //
GokPurS, 10, 62.2 evaṃ tapasyatas tasya prasanno 'bhūn maheśvaraḥ //
GokPurS, 11, 37.2 ramyo ramaṇakaś caivaṃ meruputrau nṛpottama //
GokPurS, 11, 49.2 evaṃ kṛte lokavādo naśyaty eva na saṃśayaḥ //
GokPurS, 11, 69.1 tasmāc chālūkinīty evaṃ vadiṣyanti janā bhuvi /
GokPurS, 11, 72.1 evam uktvā satyatapā jahnuṃ svairagatir yayau /
GokPurS, 11, 73.2 evaṃ pūjayatas tasya gaṅgā pratyakṣatāṃ gatā //
GokPurS, 11, 79.2 evam uktvā tadā gaṅgā tatraivāntaradhīyata //
GokPurS, 11, 80.1 evaṃ labdhvā varaṃ jahnuḥ koṭitīrthodake nṛpa /
GokPurS, 12, 4.3 śambhunaivam anujñātā yayur gokarṇam añjasā //
GokPurS, 12, 38.1 evaṃ kālo mahān rājann atyagāt tasya durmateḥ /
GokPurS, 12, 50.1 yady evaṃ niścitaṃ vīra tvayādya vyādhasattama /
GokPurS, 12, 52.1 evam uktvā tato vipro yathākāmaṃ jagāma ha /
GokPurS, 12, 66.2 evaṃ dineṣu gacchatsu keṣucid dvijadampatī //