Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5320
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tato daśānanaḥ sūryaṃ gagane dīptatejasam / (1.2) Par.?
dadarśa ca gajāsyena bhūmyāṃ liṅgaṃ pratiṣṭhitam // (1.3) Par.?
kopena mahatā viṣṭo liṅgasyāntikam āyayau / (2.1) Par.?
dorbhyāṃ liṅgaṃ pragṛhyāśu jānubhyām avaniṃ gataḥ // (2.2) Par.?
cakarṣa sarvabalato rāvaṇo rākṣasādhipaḥ / (3.1) Par.?
na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam // (3.2) Par.?
tataḥ kalakalaḥ śabdas tatrātyantam abhūn nṛpa / (4.1) Par.?
tatra devāś ca ṛṣayaḥ sthāpayāmāsur uttamam // (4.2) Par.?
triṣu lokeṣu vikhyātaṃ liṅgaṃ kalakaleśvaram / (5.1) Par.?
yasya darśanamātreṇa mahāpāpaṃ vinaśyati // (5.2) Par.?
tasya liṅgasya savidhe hy udīcyāṃ diśi saṃsthitaḥ / (6.1) Par.?
vaivāhiko nāma giriḥ sarvasiddhaniṣevitaḥ // (6.2) Par.?
tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan / (7.1) Par.?
pradakṣiṇīkṛtya giriṃ sthitvā tasya tale śubhe // (7.2) Par.?
aṣṭākṣaraṃ japen mantram ṛṣichandaḥ sadaivatam / (8.1) Par.?
uccaiḥ śabdaṃ prakurvīta hara3 ity athavā hare3 // (8.2) Par.?
mūrdhni tasyākāśagaṅgābhiṣiñcati na saṃśayaḥ / (9.1) Par.?
evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati // (9.2) Par.?
sūta uvāca / (10.1) Par.?
labdhasaṃjño muhūrtena rāvaṇaḥ krodhavihvalaḥ / (10.2) Par.?
gajāsyaṃ tāḍayāmāsa mastake dṛḍhamuṣṭinā // (10.3) Par.?
evaṃ vitathayatno 'sau rāvaṇo vañcitaḥ suraiḥ / (11.1) Par.?
lajjito gūḍham ambhodhiṃ tīrtvā svapuram āviśat // (11.2) Par.?
gajānano 'pi liṅgasya āgneyāṃ diśi pṛṣṭhataḥ / (12.1) Par.?
paścimābhimukho bhūtvā catvāriṃśatpade sthitaḥ // (12.2) Par.?
devāś ca gaṇḍakīkṣetrāc chālagrāmaśilāmayam / (13.1) Par.?
pīṭham ānāyya liṅgasya yojayāmāsur uttamam // (13.2) Par.?
atha vāyumukhāt sarvaṃ vṛttaṃ śrutvā maheśvaraḥ / (14.1) Par.?
gokarṇam etya tal liṅgaṃ gajāsyena pratiṣṭhitam // (14.2) Par.?
rāvaṇasya nakhakṣuṇṇaṃ dṛṣṭvā cātmany atītapat / (15.1) Par.?
aparādho mamaivātra yad duṣṭasya vaśe kṛtam // (15.2) Par.?
tatredaṃ nu mahadbhāgyaṃ gokarṇe supratiṣṭhitam / (16.1) Par.?
janmabhūmitvabudhyā hi mamāpy asty atra gauravam // (16.2) Par.?
ato mama kare eva sthitam etan na saṃśayaḥ / (17.1) Par.?
evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ // (17.2) Par.?
liṅgaratnam idaṃ devā ajaiṣīd rāvaṇaṃ balāt / (18.1) Par.?
trailokye balinaṃ tasmād asya nāma mahābalam // (18.2) Par.?
ity uktvā praṇanāmātha pārvatyā saha pārṣadaiḥ / (19.1) Par.?
mahābalaṃ pratuṣṭāva śaṅkaro bharatarṣabha // (19.2) Par.?
namaste rājaliṅgāya liṅgaratnāya te namaḥ / (20.1) Par.?
namaste rāvaṇabhujagarvasarvasvahāriṇe // (20.2) Par.?
namo 'smadbhāgadheyāya namaste triguṇātmane / (21.1) Par.?
dantāvalānanakṛtapratiṣṭhāya namo namaḥ // (21.2) Par.?
namo vedaśirovedyajyotirānandamūrtaye / (22.1) Par.?
namas triśirase tubhyaṃ bhavarogabhayacchide // (22.2) Par.?
gokarṇakṣetravāsāya mahābala namo namaḥ / (23.1) Par.?
stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan // (23.2) Par.?
mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt / (24.1) Par.?
ādau tvām arcayitvā yo 'rcayatīha mahābalam // (24.2) Par.?
vāñchitārthaṃ sa labhatāṃ matprasādād asaṃśayam / (25.1) Par.?
ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam // (25.2) Par.?
tato mahābalaṃ rājan pūjayitvāha śaṅkaraḥ / (26.1) Par.?
bho devāḥ kārtike māse liṅgam etat pratiṣṭhitam // (26.2) Par.?
tasmād ahaṃ vasāmy atra kārtike svagaṇaiḥ saha / (27.1) Par.?
bhavanto 'pi vasantv atra pūjayāmo mahābalam // (27.2) Par.?
yas tadā koṭitīrthe 'tra snātvā liṅgaṃ prapūjayet / (28.1) Par.?
śaktyā ca kiṃcid dadyāc cet karmabandhāt sa mucyate // (28.2) Par.?
yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ / (29.1) Par.?
tad anantaphalaṃ cāstu narāṇāṃ matprasādataḥ // (29.2) Par.?
tatra gokarṇayātrāyāṃ viṣuyuk kārtiko varaḥ / (30.1) Par.?
māghakṛṣṇacaturdaśyāṃ niśīthe yo mahābalam // (30.2) Par.?
ekena bilvapatreṇāpy aṇumātrajalena vā / (31.1) Par.?
pūjayet tasya māhātmyaṃ nālaṃ brahmāpi varṇitum // (31.2) Par.?
gokarṇaṃ bilvapatraṃ ca liṅgaratnamahābalam / (32.1) Par.?
śivarātriś ceti devā durlabhaṃ hi catuṣṭayam // (32.2) Par.?
tasmin kāle tu yad dattam ekaṃ koṭiphalapradam / (33.1) Par.?
ity uktvā sa prasannātmā yayau kailāsaparvatam // (33.2) Par.?
tadā prabhṛti gokarṇe vāsaṃ cakrur divaukasaḥ / (34.1) Par.?
mahābalam iti prāhur liṅgaṃ tribhuvaneśvaram // (34.2) Par.?
devaṃ mahābalaṃ rājan pūjayanti surarṣayaḥ / (35.1) Par.?
tasmāt puṇyatamaṃ liṅgam anyan nāsti jagattraye // (35.2) Par.?
mahābalasamaṃ liṅgaṃ na bhūtaṃ na bhaviṣyati / (36.1) Par.?
kṛte mahābalaṃ śvetaṃ tretāyām atilohitam // (36.2) Par.?
dvāpare pītavarṇaṃ ca kalau śyāmaṃ bhaviṣyati / (37.1) Par.?
ghore kaliyuge prāpte mṛdutām upayāsyati // (37.2) Par.?
dṛṣṭvā vā divyaliṅgaṃ ca śrutvā vā sāgaradhvanim / (38.1) Par.?
koṭitīrthe naraḥ snātvā punarjanma na vindate // (38.2) Par.?
sarvāṇy aśmāni liṅgāni tīrthāny ambhāṃsi sarvaśaḥ / (39.1) Par.?
sarve tapasvino rājan gokarṇe surapūjite // (39.2) Par.?
api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ / (40.1) Par.?
sakṛt praviśya gokarṇaṃ sadyo mucyeta pātakaiḥ // (40.2) Par.?
yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā / (41.1) Par.?
mahābalābhidhānena śivaḥ saṃnihitaḥ svayam // (41.2) Par.?
atraikena dinenāpi yat kṛtaṃ karma cottamam / (42.1) Par.?
tad anyatrābdalakṣeṇa bhaviṣyati susambhṛtam // (42.2) Par.?
indro brahmā mukundaś ca viśvedevā marudgaṇāḥ / (43.1) Par.?
ādityā vasavo rudrāḥ śaśāṅkaś ca satārakaḥ // (43.2) Par.?
ete vimānagatayaḥ sahitāḥ pārṣadaiḥ svakaiḥ / (44.1) Par.?
pūrvadvāri niṣevante devadevaṃ mahābalam // (44.2) Par.?
kālo mṛtyur yamaḥ sākṣāc citraguptaś ca pālakaḥ / (45.1) Par.?
pitṛbhiḥ saha rudraiś ca dakṣiṇadvāram āśritāḥ // (45.2) Par.?
vibhāvasuś citrarathaś citraseno mahābalaḥ / (46.1) Par.?
ete gandharvavargeṇa gāyantaḥ paścime sthitāḥ // (46.2) Par.?
rambhā kṛtasthalā menā pūrvacittis tilottamā / (47.1) Par.?
nṛtyanti ca puraḥ śambhor urvaśyādyāḥ surastriyaḥ // (47.2) Par.?
vasiṣṭhaḥ kaśyapaḥ kaṇvo viśvāmitro mahātapāḥ / (48.1) Par.?
jaiminiś ca bharadvājo jābāliḥ kratur aṅgirāḥ // (48.2) Par.?
gautamo jamadagniś ca bhārgavo 'triḥ parāśaraḥ / (49.1) Par.?
vyāsaḥ satyavatīputraḥ śukena saha kaurava // (49.2) Par.?
ete cānye ca rājendra sarve brahmarṣayo 'malāḥ / (50.1) Par.?
devaṃ mahābalaṃ bhaktyā uttaraṃ dvāram āśritāḥ // (50.2) Par.?
nārado vālakhilyāś ca marīcyādyāḥ prajeśvarāḥ / (51.1) Par.?
sanakādyā mahātmāna upariṣṭād upāsate // (51.2) Par.?
tathānye munayo 'saṅkhyā jaṭino valkalāmbarāḥ / (52.1) Par.?
sevante parayā bhaktyā devadevaṃ mahābalam // (52.2) Par.?
evaṃ devāḥ sagandharvā ye sarve devayonayaḥ / (53.1) Par.?
nāgāḥ piśācā vetālā daiteyāś cāpare nṛpa // (53.2) Par.?
nānāvibhavasampannā nānāvāhanabhūṣaṇāḥ / (54.1) Par.?
mahābalasya nikaṭam āgatya bharatarṣabha // (54.2) Par.?
prastuvanti pragāyanti nṛtyanti praṇamanti ca / (55.1) Par.?
labhante 'bhīpsitān kāmān namante ca yathāsukham // (55.2) Par.?
tatra ye ye tapas taptum āvasan devatādayaḥ / (56.1) Par.?
teṣāṃ teṣām āśramaś ca tīrthaṃ liṅgaṃ pṛthak pṛthak // (56.2) Par.?
tat tan nāmnaiva vikhyātaṃ vidyate gaṇitaṃ ca tat / (57.1) Par.?
trayastriṃśatkoṭitīrthaṃ liṅgaṃ ceti viniścitam // (57.2) Par.?
sarveṣāṃ śivaliṅgānāṃ sārvabhaumo mahābalam / (58.1) Par.?
koṭitīrthaṃ ca sarveṣāṃ tīrthānāṃ mukhyatāṃ gatam // (58.2) Par.?
ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ / (59.1) Par.?
goghnāś caiva kṛtaghnāś ca paradāraratāś ca ye // (59.2) Par.?
te sarve prāpya gokarṇaṃ snātvā tīrthajale śubhe / (60.1) Par.?
mahābalaṃ ca sampūjya prayānti śivamandiram // (60.2) Par.?
tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare / (61.1) Par.?
vyatīpātādiyogeṣu ravisaṃkramaṇeṣu ca // (61.2) Par.?
mahāpradoṣavelāsu śivapūjā vimuktidā / (62.1) Par.?
phalādhikyaṃ jape home dvijārcādau vrateṣu ca // (62.2) Par.?
sadā kṛtayugaś cātra sadā caivottarāyaṇam / (63.1) Par.?
mahābalālaye puṇye puṇyaṃ puṇyasamṛddhikṛt // (63.2) Par.?
gokarṇaṃ sā mahākāśī viśvanātho mahābalaḥ / (64.1) Par.?
koṭitīrthaṃ tatra gaṅgā samudro'tra viśiṣyate // (64.2) Par.?
pṛthivyāṃ yāni tīrthāni gaṅgādisaritaś ca yāḥ / (65.1) Par.?
viśanti sāgaraṃ yasmād gokarṇaṃ tad viśiṣyate // (65.2) Par.?
gokarṇaṃ rāmasetuś ca kāśīti tristhalī smṛtā / (66.1) Par.?
tristhalīṣu kṛtaṃ karma śeṣeṇāpi na gaṇyate // (66.2) Par.?
yadā prāpnoti gokarṇaṃ yo vā ko vāpi mānavaḥ / (67.1) Par.?
muṇḍanaṃ copavāsaṃ ca śrāddhaṃ ca vidhivac caret // (67.2) Par.?
gaṅgāyāṃ bhāskarakṣetre caule caivopanāyane / (68.1) Par.?
śrīśaile yajñadīkṣāyāṃ prāyaścittavrateṣu ca // (68.2) Par.?
mahāgurumṛtau caiva mahāsvāmimṛtāv api / (69.1) Par.?
jīvatpitāpi kurvīta vapanaṃ śrāddham eva ca // (69.2) Par.?
navamāsāt paraṃ caiva punaḥ kṣetraṃ viśed yadi / (70.1) Par.?
kṣauropoṣaṇakādīni kuryād eva na saṃśayaḥ // (70.2) Par.?
rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate / (71.1) Par.?
kāśī puṣpagiriḥ kāñcī nivṛttākhyā hy alaṃpurī // (71.2) Par.?
śrīśailaḥ śrīvirūpākṣaḥ setuḥ kedāra eva ca / (72.1) Par.?
gokarṇaṃ ca daśaitāni bhāskarāṇy āhur uttamāḥ // (72.2) Par.?
ādau snātvā koṭitīrthe sthāpayed brahmadaṇḍakam / (73.1) Par.?
kṣauraṃ kṛtvā vidhānena snānaṃ daśavidhaṃ caret // (73.2) Par.?
bhasmagomayamṛdvādi pañcagavyaṃ tathaiva ca / (74.1) Par.?
malāpakarṣaṇaṃ caiva snānaṃ daśavidhaṃ smṛtam // (74.2) Par.?
evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ / (75.1) Par.?
tataḥ samudre vidhivat snātvā piṇḍādikaṃ caret // (75.2) Par.?
pṛthivyāṃ sarvatīrthāni samudraṃ praviśanti hi / (76.1) Par.?
tasmāt samudro hy adhikaḥ snānamātrāddhi muktidaḥ // (76.2) Par.?
ravīndusaumyavāreṣu yadā darśo bhaviṣyati / (77.1) Par.?
tadā jalanidhau snānam anantaphaladaṃ smṛtam // (77.2) Par.?
setau sindhau sarasvatyāṃ gokarṇe puruṣottame / (78.1) Par.?
udanvadambhasi snānaṃ sārvakālaṃ vidhīyate // (78.2) Par.?
kṣetreṣv anyeṣu sarveṣu parvaṇy eva vidhīyate / (79.1) Par.?
gokarṇe sarvakālaṃ ca sindhusnānaṃ samācaret // (79.2) Par.?
pippalādaṃ kaviṃ kaṇvaṃ kṛtāntaṃ jīviteśvaram / (80.1) Par.?
manyuṃ ca kālarātriṃ ca vidyāṃ durgāṃ gaṇādhipam // (80.2) Par.?
devān ṛṣīn pitṝṃś caiva tarpayitvā vidhānataḥ / (81.1) Par.?
punaḥ snānaṃ ca kṛtvaiva brāhmaṇebhyo yathāvidhi // (81.2) Par.?
gobhūtilahiraṇyādidānaṃ dadyāt sadakṣiṇam / (82.1) Par.?
pitṛsthālīṃ samāsādya pitṝṇāṃ piṇḍado bhavet // (82.2) Par.?
svargaṃ prayānti pitaraḥ kulakoṭisamanvitāḥ / (83.1) Par.?
snātvā rudrapade caivam arcayitvā mahābalam // (83.2) Par.?
śṛṇuyāt tīrthamāhātmyaṃ kuryāc ca niśi jāgaram / (84.1) Par.?
brāhmaṇān bhojayet paścāt svayaṃ bhuñjīta vāgyataḥ // (84.2) Par.?
evaṃ kṣetravidhiṃ kurvan snāyāt tīrtheṣu ca kramāt / (85.1) Par.?
trayastriṃśatsu mukhyeṣu trayastriṃśaddinair nṛpa // (85.2) Par.?
tatra sthaṃ cārcayel liṅgaṃ tīrthanāmāni me śṛṇu / (86.1) Par.?
gokarṇaṃ guhatīrthaṃ ca tāmragaurī ca nimnagā // (86.2) Par.?
gāyatraṃ ca tathā brāhmaṃ brahmakuṇḍam ataḥ param / (87.1) Par.?
viśvāmitraṃ saṅgamaṃ ca cakraṃ kāpilam eva ca // (87.2) Par.?
araṇyam agnitīrthaṃ ca vaināyakam ataḥ param / (88.1) Par.?
kauberaṃ nādatīrthaṃ ca tataḥ sāṃvartakaṃ śubham // (88.2) Par.?
sūryaṃ ca mārkaṇḍeyaṃ ca pāpanāśanatīrthakam / (89.1) Par.?
durgākuṇḍaṃ nāgatīrthaṃ koṭitīrtham ataḥ param // (89.2) Par.?
unmajjanaṃ mahātīrthaṃ nadī vaitaraṇī tathā / (90.1) Par.?
aśokapañcakaṃ caiva gaṅgādhāram ataḥ param // (90.2) Par.?
bhīmakuṇḍaṃ tathāgastyaṃ vasiṣṭhaṃ garuḍaṃ tathā / (91.1) Par.?
māliny ākhyā nadī śuklā śiṃśumāram ihocyate // (91.2) Par.?
ekabindvādibindūnāṃ catuṣkaṃ tv ekam ucyate / (92.1) Par.?
etāny ekaikakoṭīnāṃ tīrthānāṃ nāyakāni tu // (92.2) Par.?
brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te rave / (93.1) Par.?
tena satyena gokarṇe tīrtheṣv āvāhito bhava // (93.2) Par.?
imaṃ mantraṃ samuccārya snāyāt tīrtheṣu ca kramāt / (94.1) Par.?
snātum eteṣv aśaktaś cet snāyād aṣṭasu vā nṛpa // (94.2) Par.?
gokarṇaṃ guhatīrthaṃ ca tāmragaurī ca nimnagā / (95.1) Par.?
gāyatraṃ koṭitīrthaṃ ca brahmakuṇḍam ataḥ param // (95.2) Par.?
rāmatīrthaṃ saṅgamaṃ cety aṣṭau tīrthāny anukramāt / (96.1) Par.?
gokarṇaṃ śataśṛṅgaṃ ca tāmragaurīṃ ca nimnagām // (96.2) Par.?
tīrtharājaṃ samudraṃ ca saṃsmaret puṇyapañcakam / (97.1) Par.?
ya evaṃ kurute bhaktyā kṣetram āsādya yatnataḥ // (97.2) Par.?
mahābalaprasādena labdhvā puṇyam anantakam / (98.1) Par.?
bhuktveha bhogān vividhān śivalokaṃ vrajed asau // (98.2) Par.?
iti śrīskānde gokarṇamāhātmye dvitīyo 'dhyāyaḥ / // (99.1) Par.?
Duration=0.37597489356995 secs.