Occurrences

Mahābhārata
Vaiśeṣikasūtra
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Rasādhyāyaṭīkā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 144.2 aikātmyaṃ vāsudevasya proktavān arjunasya ca //
MBh, 5, 89, 28.2 aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ //
MBh, 12, 261, 47.2 aikātmyaṃ nāma kaściddhi kadācid abhipadyate //
MBh, 13, 75, 8.2 aikātmyagamanāt sadyaḥ kalmaṣād vipramucyate //
Vaiśeṣikasūtra
VaiśSū, 3, 2, 15.0 sukhaduḥkhajñānaniṣpattyaviśeṣādaikātmyam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 15, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvas tathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 8.2 avabodharasaikātmyamānandamanusaṃtatam //
BhāgPur, 4, 21, 30.2 vargasvargāpavargāṇāṃ prāyeṇaikātmyahetunā //
BhāgPur, 11, 19, 27.1 dharmo madbhaktikṛt prokto jñānaṃ caikātmyadarśanam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
Tantrasāra
TantraS, Viṃśam āhnikam, 18.0 bodhyaikātmyena visarjanam //
Tantrāloka
TĀ, 1, 275.1 bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate /
TĀ, 1, 275.2 saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī //
TĀ, 3, 168.2 śaktiśaktimadaikātmyalabdhānvarthābhidhānake //
TĀ, 6, 40.1 udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ /
TĀ, 7, 54.1 pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ /
TĀ, 26, 69.1 tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 7.0 kumārī nānyabhogyā ca bhoktraikātmyena tiṣṭhati //
ŚSūtraV zu ŚSūtra, 1, 13.1, 13.0 tadaikātmyaparāmarśajāgarūkasvabhāvatā //
ŚSūtraV zu ŚSūtra, 3, 16.1, 1.0 āsyate sthīyate yasminn aikātmyeneti cāsanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 95, 5.1 aikātmyaṃ paśya kaunteya mayi cātmani nāntaram /