Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 16, 4, 8.0 aindro 'tigrāhyaḥ //
BaudhŚS, 16, 10, 2.0 aindravāyavāgraṃ prathamam ahaḥ //
BaudhŚS, 16, 10, 5.0 aindravāyavāgraṃ pañcamam ahaḥ //
BaudhŚS, 16, 10, 8.0 aindravāyavāgre navamadaśame //
BaudhŚS, 16, 11, 10.0 sarvaindrā eva syur ity etad ekam //
BaudhŚS, 16, 19, 18.0 tasya prājāpatyas tūpara aindraś carṣabha upālambhyau bhavataḥ //
BaudhŚS, 16, 30, 4.0 athaitāṃ savaneṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālam iti //
BaudhŚS, 16, 31, 15.0 pañcadaśa ukthya aindrīṣu //
BaudhŚS, 16, 31, 20.0 triṇavāv agniṣṭomāv abhita aindrīṣu //
BaudhŚS, 18, 6, 8.0 athaitāṃ caturhaviṣam iṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ carum iti //
BaudhŚS, 18, 12, 3.0 asyājarāso 'gna āyūṃṣi pavasa ity aindravāyavasya //
BaudhŚS, 18, 14, 3.0 tiṣṭhā harī kasya vṛṣā sute sacety aindravāyavasya //