Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
Atharvaprāyaścittāni
AVPr, 3, 3, 22.0 aindrāvaiṣṇavam achāvākasyokthaṃ bhavati //
Gopathabrāhmaṇa
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 3.0 dve saṃśasyaṃsta aindraṃ ca vaiṣṇavaṃ caikam aindrāvaiṣṇavaṃ bhavati //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
GB, 2, 4, 17, 9.0 saṃ vāṃ karmaṇā sam iṣā hinomīti paryāsa aindrāvaiṣṇavaḥ //
GB, 2, 4, 17, 10.0 aindrāvaiṣṇavam asyaitan nityam uktham //
GB, 2, 4, 17, 15.0 ubhā jigyathur na parājayethe ity aindrāvaiṣṇavyarcā paridadhāti //
GB, 2, 5, 10, 4.0 aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati //
GB, 2, 6, 6, 43.0 tasmād aindrāvāruṇam aindrābārhaspatyam aindrāvaiṣṇavam anuśasyate //
GB, 2, 6, 7, 20.0 aindrāvaiṣṇavam anuśasyate //
Jaiminīyabrāhmaṇa
JB, 1, 180, 25.0 aindrāvaiṣṇavam anuśasyate //
JB, 1, 181, 1.0 tāni vā etāni trīṇi santi dvidevatyāny aindrāvaruṇam aindrābārhaspatyam aindrāvaiṣṇavam iti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 2, 12.0 āgnāvaiṣṇava aindrāvaiṣṇavo vaiṣṇavo vāmano dakṣiṇā //
KātyŚS, 15, 7, 30.0 aindrāvaiṣṇavo dvādaśakapālo vrīhiyavāṇām //
Kāṭhakasaṃhitā
KS, 12, 3, 18.0 tasmād aindrāvaiṣṇavaṃ havir bhavati //
KS, 12, 3, 42.0 tasmād aindrāvaiṣṇavaṃ havir bhavati //
KS, 15, 3, 21.0 aindrāvaiṣṇavaś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 4, 10.0 tasmād aindrāvaiṣṇavam //
MS, 2, 6, 4, 8.0 aindrāvaiṣṇavaś caruḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 9, 7, 4.0 aindrāvaiṣṇavaṃ hotānuśaṃsati //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
Taittirīyasaṃhitā
TS, 1, 8, 8, 8.1 aindrāvaiṣṇavam ekādaśakapālam //
Vaitānasūtra
VaitS, 3, 12, 20.3 homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam //
Āpastambaśrautasūtra
ĀpŚS, 19, 27, 16.1 aindrāvaiṣṇavaṃ havir bhavati //
ĀpŚS, 20, 23, 11.7 aindrāvaiṣṇavāḥ śaiśirāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 3.1 atha yad aindrāvaiṣṇavaḥ /
ŚBM, 5, 5, 5, 7.1 atha yadaindrāvaiṣṇavaṃ havirbhavati /
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 16, 3.0 āgnāvaiṣṇava aindrāvaiṣṇavo vā //
ŚāṅkhŚS, 16, 9, 32.0 aindrāvaiṣṇavāḥ śiśire //