Occurrences

Kauśikasūtra
Khādiragṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Saundarānanda
Agnipurāṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kauśikasūtra
KauśS, 7, 5, 21.0 adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 13, 44, 11.1 sarvatra kaṃsavasanaṃ gaur dakṣiṇā //
Khādiragṛhyasūtra
KhādGS, 4, 2, 1.0 ardhamāsavratī tāmisrādau brāhmaṇānāśayet vrīhikaṃsaudanam //
Arthaśāstra
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 17, 14.1 kālāyasatāmravṛttakaṃsasīsatrapuvaikṛntakārakūṭāni lohāni //
ArthaŚ, 4, 1, 35.1 tāmravṛttakaṃsavaikṛntakārakūṭakānāṃ pañcakaṃ śataṃ vetanam //
ArthaŚ, 14, 3, 44.2 kṛṣṇakaṃsopacāraṃ ca paulomīṃ ca yaśasvinīm //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 122.0 kaṃsamanthaśūrpapāyyakāṇḍaṃ dvigau //
Aṣṭādhyāyī, 8, 3, 46.0 ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya //
Lalitavistara
LalVis, 3, 24.2 rājñaḥ subāhoḥ kaṃsakulasya śūraseneśvarasya rājadhāniḥ /
Mahābhārata
MBh, 1, 2, 69.2 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.3 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 125, 12.3 eṣa kaṃsavimardasya sākṣāt prāṇasamaḥ sakhā /
MBh, 2, 13, 33.2 hatau kaṃsasunāmānau mayā rāmeṇa cāpyuta /
MBh, 2, 13, 45.2 kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam //
MBh, 2, 13, 65.4 kaṃsahetor hi yad vairaṃ māgadhasya mayā saha /
MBh, 2, 18, 1.2 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau /
MBh, 3, 15, 10.1 taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam /
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 12, 326, 82.2 prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati //
Saundarānanda
SaundĀ, 9, 18.1 kva tad balaṃ kaṃsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ /
Agnipurāṇa
AgniPur, 12, 7.2 vasudevaḥ kaṃsabhayād yaśodāśayane 'nayat //
AgniPur, 12, 15.1 rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /
AgniPur, 12, 22.2 rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ //
AgniPur, 12, 25.2 kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakaṃ //
AgniPur, 12, 27.2 cakre yādavarājānam astiprāptī ca kaṃsage //
Divyāvadāna
Divyāv, 19, 251.1 aparāṇyapi catvāri pātrāṇi rītimayaṃ tāmramayaṃ kaṃsamayam abhramayaṃ ca //
Kūrmapurāṇa
KūPur, 1, 11, 202.2 karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī //
Liṅgapurāṇa
LiPur, 1, 69, 45.2 āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam //
LiPur, 1, 69, 60.1 rakṣamāṇasya dehasya māyāvī kaṃsarūpiṇaḥ /
Matsyapurāṇa
MPur, 69, 8.2 kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ //
Viṣṇupurāṇa
ViPur, 4, 14, 20.1 ugrasenasyāpi kaṃsanyagrodhasunāmānakāhvaśaṅkusubhūmirāṣṭrapālayuddhatuṣṭisutuṣṭimatsaṃjñāḥ putrā babhūvuḥ //
ViPur, 5, 16, 1.2 keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ /
ViPur, 5, 16, 24.1 svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
ViPur, 5, 17, 31.1 apyeṣa māṃ kaṃsaparigraheṇa doṣāspadībhūtam adoṣaduṣṭam /
ViPur, 5, 21, 2.2 bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca //
ViPur, 5, 21, 5.2 kaṃsapratāpavīryābhyāmāvayoḥ paravaśyayoḥ //
ViPur, 5, 21, 7.1 kaṃsapatnyastataḥ kaṃsaṃ parivārya hataṃ bhuvi /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
BhāgPur, 10, 2, 6.1 bhagavānapi viśvātmā viditvā kaṃsajaṃ bhayam /
BhāgPur, 10, 2, 7.3 anyāśca kaṃsasaṃvignā vivareṣu vasanti hi //
Bhāratamañjarī
BhāMañj, 13, 1738.2 sarvadevamayaḥ śauriḥ kaṃsakeśiniṣūdanaḥ /
BhāMañj, 16, 35.1 draṣṭuṃ viveśa śokārtaṃ janakaṃ kaṃsavidviṣaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 80.2 kaṃsadānavabhettā ca cāṇūrasya pramardakaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 10.2 keśave kaṃsakeśighne na yāti narakaṃ naraḥ //
Ānandakanda
ĀK, 1, 23, 744.2 kaṃsapātre rasaścaiva ratnānāṃ drutayastathā //
Haribhaktivilāsa
HBhVil, 4, 235.2 tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama //
Haṃsadūta
Haṃsadūta, 1, 8.1 amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane pravṛttā haṃsāya khamabhilaṣitaṃ śaṃsitumasau /
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 178.2 kaṃsāsuranihantāraṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 151, 19.2 cāṇūrakaṃsakeśīnāṃ jarāsaṃdhasya bhārata //
Sātvatatantra
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /