Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 115.2 apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam //
KūPur, 1, 2, 71.2 ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parā gatiḥ //
KūPur, 1, 2, 105.2 bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte //
KūPur, 1, 9, 56.1 jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam /
KūPur, 1, 9, 65.1 sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ /
KūPur, 1, 9, 75.2 vijñānamaiśvaraṃ divyamutpatsyati tavānagha //
KūPur, 1, 10, 31.1 ātmanyādhāya cātmānamaiśvaraṃ bhāvamāsthitaḥ /
KūPur, 1, 10, 42.1 jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā /
KūPur, 1, 11, 65.2 divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram //
KūPur, 1, 11, 212.1 yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari /
KūPur, 1, 11, 259.1 yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam /
KūPur, 1, 11, 263.1 ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān /
KūPur, 1, 11, 286.2 upāsate sadā bhaktyā yogamaiśvaramāsthitāḥ //
KūPur, 1, 11, 292.1 aśakto yadi me dhyātumaiśvaraṃ rūpamavyayam /
KūPur, 1, 11, 300.1 tasmāt tvamakṣaraṃ rūpaṃ nityaṃ cārūpamaiśvaram /
KūPur, 1, 11, 309.2 aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm //
KūPur, 1, 11, 310.1 vīkṣate tat paraṃ tattvamaiśvaraṃ brahma niṣkalam /
KūPur, 1, 13, 37.2 dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam //
KūPur, 1, 14, 30.2 nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ //
KūPur, 1, 15, 178.1 tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
KūPur, 1, 24, 2.2 cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram //
KūPur, 1, 25, 66.2 kathaṃ liṅgamabhūt pūrvamaiśvaraṃ paramaṃ padam /
KūPur, 1, 28, 59.1 jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā /
KūPur, 1, 30, 7.2 pratiṣṭhā ca nivṛttiśca pañcārthaṃ liṅgamaiśvaram //
KūPur, 1, 30, 9.1 saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam /
KūPur, 1, 32, 13.2 prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram //
KūPur, 1, 32, 25.2 teṣāṃ tadaiśvaraṃ jñānamutpatsyati jaganmaya //
KūPur, 1, 33, 10.2 tadānīṃ sthāpayāmāsa viṣṇustalliṅgamaiśvaram //
KūPur, 1, 41, 1.3 karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 1, 51, 12.1 prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ /
KūPur, 2, 5, 1.3 nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan //
KūPur, 2, 5, 18.1 dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam /
KūPur, 2, 7, 15.1 vidyānāmātmavidyāhaṃ jñānānāmaiśvaraṃ param /
KūPur, 2, 9, 20.1 ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 11, 96.2 ratnādau bhāvayitveśamarcayelliṅgamaiśvaram //
KūPur, 2, 11, 123.2 vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ //
KūPur, 2, 11, 126.2 dattavānaiśvaraṃ jñānaṃ so 'pi satyavratāya tu //
KūPur, 2, 18, 26.2 aiśvarī tu parā śaktis tattvatrayasamudbhavā //
KūPur, 2, 26, 42.1 yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram /
KūPur, 2, 27, 38.2 tāpasaḥ sa paramaiśvaraṃ padaṃ yāti yatra jagato 'sya saṃsthitiḥ //
KūPur, 2, 29, 20.2 yo 'nutiṣṭhenmaheśena so 'śnute yogamaiśvaram //
KūPur, 2, 35, 16.1 ubhābhyāmatha hastābhyāṃ spṛṣṭvāsau liṅgamaiśvaram /
KūPur, 2, 37, 148.2 acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ //
KūPur, 2, 39, 72.3 ekaviṃśatkulopeto na cyavedaiśvarāt padāt //
KūPur, 2, 44, 10.2 triśūlī kṛttivasano yogamaiśvaramāsthitaḥ //
KūPur, 2, 44, 45.2 yathāvidhi prakurvāṇaḥ prāpnuyādaiśvaraṃ padam //