Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 1, 43.3 na tu jñānavairāgyadharmaiśvaryatyāgamātrād ity arthaḥ /
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 23, 14.0 aiśvaryam īdṛśam ity arthaḥ //
PABh zu PāśupSūtra, 1, 24, 22.0 aiśvaryam īdṛśam ity arthaḥ //
PABh zu PāśupSūtra, 1, 25, 8.0 āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 10.0 atredam ādhikārikam aiśvaryaprakaraṇaṃ parisamāptam iti //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 34, 2.0 atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ //
PABh zu PāśupSūtra, 1, 34, 4.0 ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate //
PABh zu PāśupSūtra, 1, 36.1, 8.0 tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham //
PABh zu PāśupSūtra, 1, 38, 2.0 sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvam //
PABh zu PāśupSūtra, 1, 39, 14.0 kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ vā //
PABh zu PāśupSūtra, 1, 42, 6.0 dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ //
PABh zu PāśupSūtra, 2, 3, 7.0 akṛtakaṃ cāsyaiśvaryam //
PABh zu PāśupSūtra, 2, 5, 2.0 āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 2, 13, 18.0 na ca vibhā kāryakaraṇaiśvaryābhiniveśaḥ śakyate kartumityato'vagamyate kāryakaraṇavataścarato mahimāno'bhivyajyanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 4, 10, 5.0 idi paramaiśvarye dhātuḥ tasyendraḥ //
PABh zu PāśupSūtra, 4, 10, 7.1 kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ //
PABh zu PāśupSūtra, 5, 20, 6.0 siddho nāma darśanādyaiśvaryaṃ prāptaḥ //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 2.0 yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ //
PABh zu PāśupSūtra, 5, 34, 60.3 striyo 'nnapānam aiśvaryaṃ teṣu jāgratha brāhmaṇāḥ //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
PABh zu PāśupSūtra, 5, 42, 1.0 atra niratiśaya aiśvaryeṇa īśvaraḥ //
PABh zu PāśupSūtra, 5, 46, 48.0 pratikaraṇa iti kaivalyadharmātiśaktir niṣkalam aiśvaryamityeṣa viśeṣaḥ //